यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपट् [vipaṭ], 1 U.

To tear up or out; (केतकबर्ह) विपाटया- मास युवा नखाग्रैः R.6.17.

To pull or draw out, extract.

To root up, eradicate.

To open, unfold.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपट्/ वि- P. -पाटयति, to split in two , tear open , tear out , destroy MBh. Ka1v. etc. ; to drive asunder , scare away Ka1d. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विपट्&oldid=262794" इत्यस्माद् प्रतिप्राप्तम्