यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथः, पुं, (विरुद्धः पन्थाः । “ऋक्पूरब्धूःपथा- मानक्षे ।” ५ । ४ । ७४ । इत्यकारप्रत्ययः ।) निन्दितपथः । तत्पर्य्यायः । व्यध्वः २ दुरध्वः ३ कदध्वा ४ कापथः ५ । इत्यमरः ॥ कुपथः ६ असत्पथः ७ कुत्सितवर्त्म ८ । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । १२ । ३५९ । ११ । “सत्पथं कथसत्सृज्य यास्यामि विपथं वद ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ पुं।

दुर्मार्गः

समानार्थक:व्यध्व,दुरध्व,विपथ,कदध्वन्,कापथ

2।1।16।2।3

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ¦ पु॰ विरुद्धः पन्थाः अचसमा॰। निन्दितमार्गे अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ¦ mn. (-थः-थं) A bad road, a wrong way, (either lit or fig.) E. वि depreciative prefix, and पथ for पथिन् a road.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथः [vipathḥ], A wrong road, bad way (lit. and fig.); सत्पथं कथमुत्सृज्य यास्यामि विपथं पथः Mb.12.359.11.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ/ वि--पथ See. s.v.

विपथ/ वि-पथ m. n. a different path , wrong road , evil course L.

विपथ/ वि-पथ m. a partic. high number Buddh.

विपथ/ वि-पथ mn. a kind of chariot (fit for untrodden paths) AV. Pan5cavBr. S3rS.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ पु.
(न.) खराब स्थिति में वर्तमान रथ, पूर्व के लोगों से सम्बद्ध, 22.5.5; का.श्रौ.सू. 22.4.14 (जिसे चलाना कठिन हो; विपथः = अमार्गगामी रथः, स.वृ.; विपरीतः पन्था यस्य, ‘ऋपूरब्धूःपथामानक्षे’, पा.5.4.74)।

"https://sa.wiktionary.org/w/index.php?title=विपथ&oldid=480236" इत्यस्माद् प्रतिप्राप्तम्