यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीतः, त्रि, (वि + परि + इ + क्तः ।) विप- र्य्ययः । उल्टा इति भाषा ॥ तत्पर्य्यायः । प्रतिसव्यः २ प्रतिकूलः २ अपसव्यः ४ अपष्टुः ५ विलोमकः ६ । इति जटाधरः ॥ प्रसव्यम् ७ पराचीनम् ८ प्रतीपम् ९ । इति शब्दरत्ना- वली ॥ (यथाच शङ्करदिग्विजये । “मत्तो जातः कलञ्जाशी विपरीतानि भाषसे । सत्यं ब्रवीषि पितृवत् त्वत्तो जातः कलञ्जभुक् ॥” मुमूर्षुः । यथा, रामायणे । ६ । १७ । १५ । “स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥”) षोडशरतिबन्धान्तर्गतदशभबन्धः । यथा, -- “पादमेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम् । नारीषु रमते कामी विपरीतस्तु बन्धकः ॥” इति रतिपञ्जरी ॥ अपिच । “पादमेकमूरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् । कामिन्याः कामयेत् कामी बन्धः स्याद्विपरी- तकः ॥” इति स्मरदीपिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत¦ त्रि॰ वि + परि + इण--क्त।

१ प्रतिकूले जटा॰।

२ त्यक्त-क्रमे च

३ कामुक्यां स्त्री

४ नारीणां पुरुषायितरसणे नं
“म-हाकालेन च समं विपरीतरतातुराम्” कर्पूरस्तवः।
“पाद-मेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम। नारीपु रमतेकामी विपरीतस्तु बन्धक” रतिम॰ उक्ते

५ रतिबन्धभेदे। [Page4911-b+ 38] संज्ञायां कम्।
“पादमेकमूरा कत्वा द्वितीयं स्कन्धसंस्थि-तम्। कामिनीं कामयेत् कामी बन्धः स्यात् विपरीतकः” स्मरदीपिकोक्ते रतिमन्धभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत¦ mfn. (-तः-ता-तं)
1. Reverse, inverse, opposite, contrary.
2. Wrong, incorrect.
3. Crossed.
4. Disagreeable, inauspicious. f. (-ता) A lewd woman, a dishonest wife. m. (-तः) A particular mode of coitus. E. वि and परि implying contrariety or adverse, before इत gone.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत [viparīta], a.

Reversed, inverted.

Contrary, opposite, reverse, inverse; राज्येन किं तद्विपरीतवृत्तेः R.2.53.

Wrong, contrary to rule.

False, untrue; विपरी- तार्थविदो हि योषितः Bv.2.177.

Unfavourable, adverse.

Cross, acting in an opposite manner; विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः Rām.2.21.3.

Disagreeable, inauspicious. -तः A particular mode of sexual enjoyment.

ता An unchaste or faithless wife.

A perverse woman. -Comp. -कर, -कारक, -कारिन्, -कृत् a. A perverse, acting 'in a contrary manner; स्तौतिरत्र विपरीत- कारकः Śi.14.66. -चेतस्, -मति a. having a perverted mind. -रतम् inverted sexual intercourse; अद्यापि तत् कनककुण्डलघृष्टगण्डमास्यं स्मरामि विपरीतरताभियोगे Ch. P.12; cf. परुषायित. -लक्षणा ironical description of a thing by mentioning its contrary properties.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत/ वि-परी mfn. turned round , reversed , inverted A1s3vS3r. Nir. etc.

विपरीत/ वि-परी mfn. being the reverse of anything , acting in a contrary manner , opposite , contrary to( abl. ) Ka1v. Katha1s. etc.

विपरीत/ वि-परी mfn. going asunder or in different directions , various , different Kat2hUp.

विपरीत/ वि-परी mfn. perverse , wrong , contrary to rule MBh. Ka1v. etc.

विपरीत/ वि-परी mfn. adverse , inauspicious , unfavourable ib.

विपरीत/ वि-परी mfn. false , untrue Bha1m.

"https://sa.wiktionary.org/w/index.php?title=विपरीत&oldid=263145" इत्यस्माद् प्रतिप्राप्तम्