विपश्चित्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित्, त्रि, (विशेषं पश्यति विप्रकृष्टं चेतति चिनोति चिन्तयति वा । पृषोदरादित्वात् साधुः ।) पण्डितः । इत्यमरः ॥ (यथा, मनौ । ७ । ५८ । “सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता ॥”)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित् पुं।
विद्वान्
समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि
2।7।5।1।2
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित्¦ पु॰ विप्रकृ{??} चतात वि + प्र + चित--क्विप् पृषो॰। पण्डिते अमरः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित्¦ m. (-श्चित) A Pan4dit, a learned Bra4hman, a teacher. E. वि and प, before चि to collect, affs. क्विप् and तुक् aug.; form irr.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित् [vipaścit], a. Learned, wise; विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् R.3.29. -m. A learned or wise man, sage; भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये Ki.14. 4; Pt.1.1.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विपश्चित्/ विपश्--चित् mfn. inspired , wise , learned , versed in or acquainted with( comp. ) RV. etc.
विपश्चित्/ विपश्--चित् m. N. of इन्द्रunder मनुस्वारोचिषPur.
विपश्चित्/ विपश्--चित् m. of the Supreme Spirit Sarvad.
विपश्चित्/ विपश्--चित् m. of a बुद्ध(prob. w.r. for विपश्यिन्) Lalit.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VIPAŚCIT I : The name of the Indra of the age of Manu Svārociṣa. (See under Manvantara).
_______________________________
*5th word in right half of page 857 (+offset) in original book.
VIPAŚCIT II : Husband of Pīvarī, the princess of Vidarbha. It is mentioned in Mārkaṇḍeya Purāṇa, that because of the sinful acts done by this man towards his wife he had to go to hell.
_______________________________
*6th word in right half of page 857 (+offset) in original book.