यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाकः, पुं, (वि + पच + भावे कर्म्मणि वा घञ् ।) पचनम् । (यथा, भागवते । ५ । १६ । २० । “तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु- विध्यमाना वाय्वर्कसंयोगविपाकेन सदामर- लोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥”) प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति ।” “किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥” इति सुश्रुते सूत्रस्थाने ४० अः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक¦ पु॰ वि + पच--भावे घञ्।

१ पाके

२ स्वेदे च। कर्मणि घञ्।

२ कर्मफलपरिणामे जात्यायुर्भोगरूपे पदार्थे।
“सति मूले तद्विपाको जात्यायुर्भोघाः” पात॰ सू॰
“सतसुक्लेशेषु (अविद्यादिषु) कर्माशयो विपाकारम्भी भवति नो-च्छिन्नक्लेशमूलोऽपि। यथैव तुषारनद्धाः शालितण्डुलाःअदग्धवीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा-दग्धवीजमावा वा तथा क्लेशावनद्धः कर्माशयो विपाक-प्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धवीजभावोवेति। स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक¦ m. (-कः)
1. Cooking, dressing.
2. Ripening, maturing.
3. Fla- [Page663-a+ 60] vour, taste.
4. Unexpected or improbable result.
5. Poverty, dis- tress.
6. Change of form or state.
7. The consequences of actions, either in this or in a former birth; the operation or time in ma- turing their results.
8. Assimilation of food, its conversion into a state differing from its original one, digestion. E. वि before, पच् to ripen, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाकः [vipākḥ], 1 Cooking, dressing.

Digestion; रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते Mb.12.248.1; also bad digestion.

Ripening, ripeness, maturity, development (fig. also); अमी पृथुस्तम्बमृतः पिशङ्गतां गता विपाकेन फलस्य शालयः Ki.4.26; वाचां विपाको मम Bv.4.42 'my mature, full-developed, or dignified words'.

Consequence, fruit, result, the result of actions either in this or in a former birth; अहो मे दारुणतरः कर्मणां विपाकः K.354; ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः R.14. 62; Bh.2.99; Mv.5.56.

(a) Change of state; कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः U.4.6. (b) An unexpected event or occurrence, a reverse, adverse turn of fate, distress, calamity; ईदृशानां विपाको$पि जायते परमाद्भुतः U.3.3; विपाके घोरे$स्मिन्नथ खलु विमूढा तव सखी 4.12.

Difficulty, embarrassment.

Flavour, taste.

Withering, fading. -Comp. -कालः the time of maturing. -दारुण a. terrible in results. -दोषः morbid affection of digestive powers.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपाक/ वि-पाक mf( आ)n. ripe , mature RV.

विपाक/ वि-पाक m. cooking , dressing(= पचन) L.

विपाक/ वि-पाक m. ripening , maturing ( esp. of the fruit of actions) , effect , result , consequence (of actions in the present or former births pursuing those who commit them through subsequent existences) Ya1jn5. MBh. etc.

विपाक/ वि-पाक m. maturing of food (in the stomach) , digestion conversion of food into a state for assimilation MBh. Hariv. Sus3r.

विपाक/ वि-पाक m. bad digestion Car.

विपाक/ वि-पाक m. any change of form or state Uttarar.

विपाक/ वि-पाक m. calamity , distress , misfortune Ya1jn5. Uttarar.

विपाक/ वि-पाक m. withering , fading S3is3.

विपाक/ वि-पाक m. " sweat " or " flavour "( स्वेदor स्वाद) L.

विपाक/ वि-पाक m. ( ibc. )subsequently , afterwards(See. comp. )

विपाक/ वि-पाक वि-पाकिन्See. under वि-पच्, p.973.

"https://sa.wiktionary.org/w/index.php?title=विपाक&oldid=263390" इत्यस्माद् प्रतिप्राप्तम्