यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेध¦ m. (-धः)
1. The conflict of two courses of equal importance.
2. The conflict of two rules by which two different operations can be undertaken, (in gram.)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेधः [vipratiṣēdhḥ], 1 Keeping under control, controlling; क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा ॥ Mb

The opposition of two courses of action which are equally important, the conflict of two even-matched interests; हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः Śi.2.6 (तुल्यबलविरोधो विप्रतिषेधः Malli.).

(In gram.) The conflict of two different grammatical operations become possible according to two different rules, conflict of two equally important rules; विप्रतिषेधे परं कार्यम् P.I.4.2; विरोधा विप्रतिषेधः । यत्र द्वौ प्रसंगावन्यार्थावेक- स्मिन् प्राप्नुतः सः विप्रतिषेधः Kāśikā; see Mbh. also.

Prohibition.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रतिषेध/ वि-प्रतिषेध m. restraining , keeping in check MBh.

विप्रतिषेध/ वि-प्रतिषेध m. opposition , contradiction , contrariety , conflict (of two statements) S3rS. S3am2k. etc. ( esp. in gram. , प्रतिषेधे, where there is a conflict between two rules Pa1n2. 1-4 , 2 ; धेन, in consequence of a conflict of two rules , iv , 1 , 170 Va1rtt. 1 ; पूर्व-विप्रतिषेध, a conflict of two rules of which the former prohibits the latter , iv , 2 , 39 Va1rtt. 1 ; पर-व्, a conflict of two rules of which the latter prohibits the former , ii , 2 , 35 Va1rtt. 1 Pat. )

विप्रतिषेध/ वि-प्रतिषेध m. prohibition , negation , annulment Nya1yas.

"https://sa.wiktionary.org/w/index.php?title=विप्रतिषेध&oldid=263947" इत्यस्माद् प्रतिप्राप्तम्