यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्तिः, स्त्री, (विभजनमिति । संख्याकर्म्मादयो ह्यर्था विभज्यन्ते आभिरिति वा । वि + भज + क्तिन् ।) विभागः । स्यादिः त्यादिश्च । यथा । “संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः । सा विभक्तिर्द्विधा प्रोक्ता सुप्तिङ् चेति प्रभे- दतः ॥” संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । सुप् तिङ् इति भेदा- द्द्विविधा । इति शब्दशक्तिप्रकाशिका ॥ (उभ- यार्थोदाहरणम् । यथा, नैषधे । ३ । २३ । “क्रियेत चेत् साधु विभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासै- स्तावत् क्षमा नाम पदं बहु स्यात् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्तिः [vibhaktiḥ], f.

Separation, division, partition, apportionment; कालं कालविभक्तीश्च Ms.1.24; कथं सृष्टानि भूतानि कथं वर्णविभक्तयः Mb.12.182.3; कशापातेषु दृश्यन्ते नानावर्ण- विभक्तयः Pañcharātram 2.4.

Division, separation in interest.

A portion or share of inheritance.

(In gram). Inflection of nouns, a case or case-termination.

"https://sa.wiktionary.org/w/index.php?title=विभक्तिः&oldid=264837" इत्यस्माद् प्रतिप्राप्तम्