यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसुः, पुं, (विभा प्रभा एव वसु समृद्धिर्यस्य ।) सूर्य्यः । (यथा, महाभारते । १ । ८६ । ७ । “वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥”) अर्कवृक्षः । अग्निः । (यथा, महाभारते । ३ । ६८ । ७ । “निबद्धां धूमजालेन प्रभामिव विभावसोः ॥”) चित्रकवृक्षः । इत्यमरः ॥ चन्द्रः ॥ हारभेदः । इति हेमचन्द्रः ॥ (वसुपुत्त्रविशेषः । यथा, भागवते । ६ । ६ । १०, १६ । “वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्द्दोषो वास्तुर्व्विभा- वसुः । विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ॥” मुरासुरपुत्त्रः । यथा, तत्रैव । १० । ५९ । १२ । “ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः ॥” दनुपुत्त्रोऽसुरविशेषः । यथा, तत्रैव । ६ । ६ । ३० । “त्रिमूर्द्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।56।1।5

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

विभावसु पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।30।2।1

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः। विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु¦ विभायुक्ता वसवोऽस्य।

१ सूर्य्ये

२ अर्कवृक्षे

३ वह्नौचित्रकवृक्षे अमरः।

५ चन्द्रे

६ हारभेदे च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु¦ m. (-सुः)
1. The sun.
2. Fire.
3. The moon.
4. A sort of neck- lace or garland. E. विभा light, वसु being, substance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु/ वि-भा---वसु mfn. abounding in light (applied to अग्नि, सोम, and कृष्ण) RV. VS. Hariv.

विभावसु/ वि-भा---वसु m. fire or the god of fire MBh. Ka1v. etc.

विभावसु/ वि-भा---वसु m. the sun AParis3. MBh. BhP.

विभावसु/ वि-भा---वसु m. the moon L.

विभावसु/ वि-भा---वसु m. a sort of necklace or garland L.

विभावसु/ वि-भा---वसु m. N. of one of the 8 वसुs BhP.

विभावसु/ वि-भा---वसु m. of a son of नरकib.

विभावसु/ वि-भा---वसु m. of a दानवib.

विभावसु/ वि-भा---वसु m. of a ऋषिMBh.

विभावसु/ वि-भा---वसु m. of a mythical prince dwelling on the mountain गज-पुरKatha1s.

विभावसु/ वि-भा---वसु m. of a गन्धर्व(who is said to have stolen the सोमfrom गायत्रीas she was carrying it to the gods) MW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Vasu worshipped for tejas; फलकम्:F1:  भा. II. 3. 3; XI. २६. 3.फलकम्:/F wife उषा who bore three sons, व्युष्ठ, रोचिष and आतप; फलकम्:F2:  Ib. VI. 6. ११ and १६.फलकम्:/F fought with महिष in the देवासुर war. फलकम्:F3:  Ib. VIII. १०. ३२.फलकम्:/F
(II)--a son of Danu; a follower of वृत्र in his battle with Indra. भा. VI. 6. ३०; १० [२०].
(III)--a son of Mura (s.v.). भा. X. ५९. १२.
(IV)--a name of सूर्य. Br. II. २१. ८३.
(V)--a Pratardana god. Br. II. ३६. ३०. [page३-247+ २९]
(VI)--was abandoned by his wife द्युती for Soma; फलकम्:F1:  M. २३. २४.फलकम्:/F ययाति of कुरुवम्श compared to. फलकम्:F2:  Ib. ३५. 8.फलकम्:/F
(VII)--the king of elephants. वा. ६९. २३७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIBHĀVASU I : A hermit who got angry quickly. This hermit cursed his brother Supratīka. (See under Garuḍa, para 5).


_______________________________
*2nd word in left half of page 846 (+offset) in original book.

VIBHĀVASU II : A hermit. This hermit respected Yudhi- ṣṭhira much. (Mahābhārata, Vana Parva, Chapter 26, Stanza 24).


_______________________________
*3rd word in left half of page 846 (+offset) in original book.

VIBHĀVASU III : One of the sons born to Prajāpati Kaśyapa by his wife Danu. Vibhāvasu also was present at the battle between Vṛtrāsura and Indra. (Bhāgavata, Skandha 6).


_______________________________
*4th word in left half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विभावसु&oldid=504422" इत्यस्माद् प्रतिप्राप्तम्