यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभुः, पुं, (वि + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।) प्रभुः । (यथा, शिशुपालवधे । “विभुर्व्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥”) सर्व्वगतः । शङ्करः । (यथा, महाभारते । १३ । १७ । १६ । “त्रिजटश्चिरवासाश्च रुद्रः सेनापतिर्विभुः ॥”) ब्रह्मा । इति मेदिनी । भे, ७ ॥ भृत्यः । इति त्रिकाण्डशेषः ॥ विष्णुः । इति शब्दमाला ॥ (यथा, महाभारते । १३ । १४९ । १०७ । “विहायसगतिर्ज्ज्योतिः सुरुचिर्हुतभुग्विभुः ॥” जीवात्मा । यथा, -- “न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः । दृश्यते क्षानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥) नित्यः । अर्हन् । इति हेमचन्द्रः ॥

विभुः, त्रि, सर्व्वमूर्त्तसंयोगी । परममहत्त्ववान् । स तु आत्मादिः । यथा, -- “आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम् । विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्बिविधा मता ॥” इति भाषापरिच्छेदः ॥ विभुरिति विभुत्वं परममहत्त्ववत्त्वम् । इति सिद्धान्तमुक्तावली ॥ “कालखात्मदिशां सर्व्वगतत्वं परमं महत् ।” इति भाषापरिच्छेदः ॥ दृढः । इत्यजयपालः ॥ व्यापकः । इति हेम- चन्द्रः ॥ (यथा, ऋग्वेदे । १० । ४० । १ । “प्रातर्यावाणं विभ्वं विशे विशे ॥” “विभ्वं विभुं व्यापिनम् ।” इति तद्भाष्ये सायणः ॥ व्याप्तः । यथा, ऋग्वेदे । १ । ३४ । १ । “त्रिश्चिन्नो अद्याभवतं न वेद सा विभुर्व्वायाम उत राति रश्विना ॥” “विभुः व्याप्तः ।” इति तद्भाष्ये सायणः ॥ सर्व्वत्र गमनशीलः । यथा, ऋग्वेदे । १ । १६५ । १० । “एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ॥” “विभु सर्व्वत्र गमनशीलम् ।” इति तद्भाष्ये सायणः ॥ ईश्वरः । यथा, ऋग्वेदे । ४ । ७ । १ । “यमप्नवानो भृगवो विरुरुचुर्व्वनेषु चित्रं विभ्वं विशे विशे ॥” “विभ्वं विभुं ईश्वरम् ।” इति तद्भाष्ये सायणः ॥ महान् । यथा, ऋग्वेदे । ५ । ३८ । १ । “उरोष्ट इन्द्र राधसो विभ्वी राति शतक्रतो ॥” “विभ्वी महती ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु¦ पु॰ वि + भू--डु। सर्वमूर्त्तसंयुक्ते

१ कालादौ

२ महादेवे

३ व्रह्मणि च मेदि॰।

४ भृत्ये त्रिका॰।

५ विष्णौ शब्दमा॰

६ व्यापके

७ नित्ये

८ अर्हद्देवे हेमच॰।

९ दृढे त्रि॰ अजयः।

१० परममहत्त्वयुते सि॰ मुक्ता॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु¦ mfn. (-भुः-भुः or भ्वी-भु)
1. Omnipresent, all-pervading.
2. Always, eternal.
3. Firm, solid, hard.
4. Powerful. m. (-भुः)
1. A master, an owner.
2. S4IVA.
3. BRAHMA
4.
4. VISHN4U.
5. A servant.
6. Æther.
7. Space.
8. Time.
9. The soul. E. वि before भू to be, aff. डु |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु [vibhu], a. (-भू, -भ्वी f.) Mighty, powerful.

Eminent, supreme.

Able to, capable of (with inf.); (धनुः) पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki. 5.43.

Self-subdued, firm, self-controlled; कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95.

(In Nyāya phil.) Eternal, existing everywhere, all-pervading, pervading all material things; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्

Firm, hard.

भुः Ether.

Space.

Time.

The soul.

A lord, ruler, master, sovereign, king.

The supreme ruler; नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः Bg.5.15;1.12; प्रकृतेर्विभुत्वयोगात् Sāṅkhya K.42.

A servant.

N. of Brahman.

Of Śiva; विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95;7.31; Mu.1.1.

Of Viṣṇu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु/ वि-भु etc. See. col. 3.

विभु/ वि-भु mfn. orSee. विभू

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Hari. भा. III. 9. १६.
(II)--a son of दक्षिणा and a तुषित god. भा. IV. 1. 7-8. [page३-248+ २४]
(III)--a name of शिव. भा. IV. 4. 9.
(IV)--a son of प्रस्ताव (i); wife रती, and son पृथुसेन. भा. V. १५. 6; Br. II. १४. ६७.
(V)--a son of Bhaga and Siddhi. भा. VI. १८. 2.
(VI)--a son of वेदशिरस् and तुषिता. From him ८८,000 sages learnt celibate life. भा. VIII. 1. २१-22.
(VII)--the Indra of the Raivata epoch. भा. VIII. 5. 3; Br. II. ३६. ६१; Vi. III. 1. २०.
(VIII)--a name of ब्रह्मा. भा. IX. 3. २९; X. 1. १८.
(IX)--अग्नि (धिष्णि). Br. II. १२. २०.
(X)--a deva. Br. II. १३. ९५; वा. ३१. 8.
(XI)--a साध्य god. Br. III. 3. १७; वा. ६६. १६.
(XII)--the son of Satyaketu; father of Suvibhu. Br. III. ६७. ७५; वा. ९२. ७१. Vi. IV. 8. २०.
(XIII)--one of the twenty अमिताभ gods. Br. IV. 1. १६; वा. १००. १६. [page३-249+ २९]
(XIV)--a son of प्रत्यूष, a Vasava; फलकम्:F1:  M. 5. २७.फलकम्:/F a साध्य. फलकम्:F2:  Ib. २०३. १२.फलकम्:/F
(XV)--a son of श्रुतम्जय, ruled for २८ years. M. २७१. २४.
(XVI)--(Vasu) a grandson of स्वायम्भुव. वा. ३१. १७; ३३. 9.
(XVII)--a son of प्रतावी (प्रास्तावी-वि। प्।). वा. ३३. ५७; Vi. II. 1. ३७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIBHU I : A King of the family of Bharata. It is mentioned in Bhāgavata, Skandha 5, that he was the son of Prastotā and the father of Pṛthuṣeṇa.


_______________________________
*5th word in right half of page 846 (+offset) in original book.

VIBHU II : Indra of the age of the fifth Manu. (See under Manvantara).


_______________________________
*6th word in right half of page 846 (+offset) in original book.

VIBHU III : Brother of Śakuni. Bhīmasena killed him in the Bhārata-battle. (M.B. Droṇa Parva, Chapter 157, Stanza 23).


_______________________________
*7th word in right half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विभु&oldid=437440" इत्यस्माद् प्रतिप्राप्तम्