यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रान्तः, त्रि, विभ्रमयुक्तः । विपूर्व्वभ्रमधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, गीतायाम् । १६ । १६ । “अनेकचित्तविभ्रान्ता मोहजालसमावृताः ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रान्त¦ mfn. (-न्तः-न्ता-न्तं) Hurried, flurried, erring, &c., through preci- pitation. E. वि before भ्रम् to err, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रान्त [vibhrānta], p. p.

Whirled about.

Agitated, bewildered, confused, flurried.

Mistaken, erring.

Spread abroad (as fame). -Comp. -नयन a. with rolling eyes. -शील a.

confused in mind.

intoxicated, drunk.

(लः) a monkey.

the disc of the sun or moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रान्त/ वि-भ्रान्त mfn. wandered or wandering about etc. ( n. impers. " it has been roamed " Nalo7d. )

विभ्रान्त/ वि-भ्रान्त mfn. rolling or ogling (as the eyes ; See. below)

विभ्रान्त/ वि-भ्रान्त mfn. spread abroad (as fame) Prab.

विभ्रान्त/ वि-भ्रान्त mfn. confused , bewildered MBh.

विभ्रान्त/ वि-भ्रान्त m. a monkey ib.

विभ्रान्त/ वि-भ्रान्त m. the disc of the sun or moon ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३८. [page३-251+ २८]

"https://sa.wiktionary.org/w/index.php?title=विभ्रान्त&oldid=437452" इत्यस्माद् प्रतिप्राप्तम्