यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तः, त्रि, (वि + मुच् + क्तः ।) विशेषेण मुक्तः । यथा, -- “येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य क्रच्छ्रेण परं पदं ततः पतन्त्यधो नादृतयुष्मदङ्घ्रयः ॥” इति श्रीभागवते १० स्कन्धे १४ अध्यायः ॥ त्यक्तः । (यथा, महाभारते । ७ । २८ । ३५ । “विमुक्तं परमास्त्रेण जहि पार्थ महासुरम् । वैरिणं युधि दुर्द्धर्षं भगदत्तं सुरद्विषम् ॥” पुं, माधवी । तत्पर्य्ययो यथा, -- “माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Loosed, liberated.
2. Hurled, thrown.
3. Quitted, abandoned.
4. Issued or let loose from, given vent to. E. वि before मुक्त the same.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त [vimukta], p. p.

Set free, released, liberated.

Abandoned, given up, quitted, left, let loose; वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव Bk.7.5.

Freed from.

Hurled, discharged; विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति.

Given vent to.

= युक्त; कुसुमरसविमुक्तं वस्त्रमागुण्ठितेव Rām.7.59.23 (com.)

Launched (as a ship).

Dispassionate. -Comp. -कण्ठ a. raising a loud cry, weeping bitterly. -मौनम् ind. breaking silence. -शापa. released from the consequences of a curse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त/ वि-मुक्त See. under I. वि-मुच्.

विमुक्त/ वि-मुक्त mfn. unloosed , unharnessed etc.

विमुक्त/ वि-मुक्त mfn. set free , liberated ( esp. from mundane existence) , freed or delivered or escaped from( abl. instr. , or ifc. ; rarely ibc. ; See. -शाप) Mn. MBh. etc.

विमुक्त/ वि-मुक्त mfn. deprived of( instr. ) MBh.

विमुक्त/ वि-मुक्त mfn. launched (as a ship) R.

विमुक्त/ वि-मुक्त mfn. given up , abandoned , relinquished , deserted ib. BhP.

विमुक्त/ वि-मुक्त mfn. hurled , thrown MBh.

विमुक्त/ वि-मुक्त mfn. emitted or discharged by , flowing from( comp. ) Ratna7v.

विमुक्त/ वि-मुक्त mfn. shed or bestowed on( loc. ) Ra1jat.

विमुक्त/ वि-मुक्त mfn. (a snake) which has recently cast its skin MBh. viii , 740

विमुक्त/ वि-मुक्त mfn. dispassionate R. iv , 32 , 18

"https://sa.wiktionary.org/w/index.php?title=विमुक्त&oldid=266180" इत्यस्माद् प्रतिप्राप्तम्