यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तिः, स्त्री, (वि + मुच् + क्तिन् ।) विमोचनम् । मोक्षः । यथा, प्रायश्चित्ततत्त्वे । “पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्ति¦ f. (-क्तिः)
1. Liberation, especially final emancipation from future existence.
2. Separation, parting. E. वि, मुक्ति the same.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तिः [vimuktiḥ], f.

Release, liberation.

Separation.

Absolution, final liberation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्ति/ वि- f. disjunction ( opp. to युक्ति) AitBr.

विमुक्ति/ वि- f. ( ifc. )giving up Kum.

विमुक्ति/ वि- f. release , deliverance , liberation Ka1v. Katha1s. Pur.

विमुक्ति/ वि- f. release from the bonds of existence , final emancipation Kap. VP.

"https://sa.wiktionary.org/w/index.php?title=विमुक्ति&oldid=504438" इत्यस्माद् प्रतिप्राप्तम्