यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुखः, त्रि, (विरुद्धं अननुकूलं मुखं यस्य ।) बहिर्मुखः । विरतः । यथा, -- “स्वागमैः कल्पितैस्त्वं हि जनान् मद्विमुखान् कुरु । माञ्च गोपय येन स्यात् सृष्टिरेषोत्तरोत्तरा ॥” इति पाद्मोत्तरखण्डे शिवं प्रति विष्णुवाक्यम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुख¦ त्रि॰ विरुद्धमननुकूलं मुखमस्य।

१ वहिर्मुखे

२ निवृचे च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुख¦ mfn. (-खः-खी-खं)
1. Averted, having the face cast down or turned away.
2. Opposed, averse, disinclined.
3. Void of. E. वि reverse, and मुख the countenance.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुख [vimukha], a. (-खी f.)

With the face averted or turned away from.

Averse, disinclined, opposed; न क्षुद्रो$पि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः Me.17,27; पुरन्ध्रीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी Mu.2.7; (रघूणां) मनः परस्त्रीविमुखप्रवृत्ति R.16.8;19.47.

Adverse; अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे H.1.111.

Without, devoid of (in comp.); करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् R.8.67.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुख/ वि--मुख See. s.v.

विमुख/ वि-मुख mf( आ)n. having the face averted , turned backwards( acc. with कृ, " to cause to fly " , " putto flight ") MBh. Ka1v. etc.

विमुख/ वि-मुख mf( आ)n. turning away from( gen. ) , disappointed , downcast Ka1v. Katha1s. Pur.

विमुख/ वि-मुख mf( आ)n. averse or opposed to , abstaining or desisting from( loc. abl. , gen. with उपरि, or comp. ) MBh. Ka1v. etc.

विमुख/ वि-मुख mf( आ)n. ( ifc. )indifferent to Vcar.

विमुख/ वि-मुख mf( आ)n. adverse , hostile (as fate) , Ven2is.

विमुख/ वि-मुख mf( आ)n. ( ifc. )wanting , lacking , S3a1ntis3.

विमुख/ वि-मुख mf( आ)n. ( विpriv. )without the mouth or opening S3a1rn3gS.

विमुख/ वि-मुख mf( आ)n. deprived of the face or head Hariv.

विमुख/ वि-मुख m. N. of a text( VS. xvii , 86 ; xxxix , 7) Ka1tyS3r.

विमुख/ वि-मुख m. of a मुनि( v.l. विमुच) R.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIMUKHA : A hermit of ancient India. This hermit is member of the assembly of Indra. (M.B. Sabhā Parva, Chapter 7).


_______________________________
*1st word in right half of page 856 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुख न.
‘उग्रश्च’ आदि (वा.सं. 39.7) मन्त्र का नाम, जिसका वाचन अश्व की बलि के पश्चात् अपना शिर दूसरी तरफ मोड़कर किया जाता है, का.श्रौ.सू. 2०.8.5 (अश्वमेघ यज्ञ); = इस मन्त्र से अरण्ये अनूवाच्य पुरोडाश की आहुति दी जाती है, का.श्रौ.सू. 18.4.24 (चयन)।

"https://sa.wiktionary.org/w/index.php?title=विमुख&oldid=480250" इत्यस्माद् प्रतिप्राप्तम्