यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्, क्ली, (वियच्छति न विरमतीति । वि + यम + “अन्येभ्योऽपि दृश्यते ।” ३ । २ । १७८ । इति क्विप् । क्वौ चगमादीनामिति मलोपे तुक् ।) आकाशम् । इत्यमरः ॥ (यथा, भागवते । ३ । ८ । ३३ । “तर्ह्येव तन्नाभिसरःसरोज- मात्मानमम्भः श्वसनं वियच्च । ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥” द्यवापृथिव्यौ । अत्र द्बिवचनस्य प्रयोगः स्यात् । यथा, तैत्तिरीयब्राह्मणे । १ । १ । ३ । २ । “द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् ॥” तथाच शतपथब्राह्मणे । ७ । १ । २ । २३ । “तयोर्वियत्योर्योऽन्तरेणाकाश आसीत् तदन्त- रिक्षमभवत् ॥” * ॥ वि + या + शतृ । गमन- शीले, त्रि । यथा, भागवते । ७ । ६ । १४ । “कुटुम्बपोषाय वियन्निजायु- र्न बुध्यतेऽर्थं विहतं प्रमत्तः ॥” तथा, तत्रैव । ९ । २१ । ३ । “वियद्बित्तस्य ददतो लब्धं लब्धं बुभूषतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः । व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ॥” “वियद्वित्तस्य वियतो गगनादिव उद्यमं विनैव दैवादुपस्थितं वित्तं भोग्यं यस्य । यद्वा वियत् व्ययं प्राप्नुवद्वित्तं भोग्यं यस्य ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।3।1

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्¦ न॰ वि + यम--क्विप् मलोपे तुक्। आकाशे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्¦ n. (-यत्) Sky, heaven, æther, atmosphere. E. वि privative, यम् to refrain or cause, aff. क्विप् and तुक् final.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् [viyat], a. Passing away, vanishing; कुटुम्बपोषाय विय- न्निजायुर्न बुध्यते$र्थं विहतं प्रमत्तः Bhāg.7.6.14;9.21.3. -n. The sky, atmosphere, ether; पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति Ś.1.7. R.13.4; हंसपङ्क्तिरपि नाथ संप्रति प्रस्थिता वियति मानसं प्रति Ghaṭakarpara.

Comp. गङ्गा the heavenly Ganges.

the galaxy. -चारिन् (वियच्चारिन्) m. a kite. -पताका lightning; सौदामिनी स्फुरति नाद्य वियत्पताका Ṛs.3.12. -पथः the atmosphere. -भूतिः f. darkness.-मणिः (वियन्मणिः), -मध्यहंसः (वियन्मध्यहंसः) the sun; Dk.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्/ वि- A1. -यतते, to dispose in various rows AV. : Caus. -यातयति, to place in rows , arrange TS. ; to do penance AV. ; to torment , pain , punish MBh.

वियत्/ वि-यत् mfn. ( pr. p. of वि-5. इ)going apart or asunder RV. i , 164 , 38

वियत्/ वि-यत् mfn. being dissolved , passing away , vanishing BhP.

वियत्/ वि-यत् n. the sky , heaven , air , atmosphere (prob. as " that which parts asunder or forms the intermediate region between heaven and earth ") VS. etc.

वियत्/ वि-यत् n. ether (as an element) BhP. Sarvad.

वियत्/ वि-यत् n. N. of the 10th mansion VarBr2S.

वियत्/ वि-यत् n. a kind of metre VS.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् स्त्री.
(सप्त.) अन्धकार के अदर्शन (लुप्त होने) पर, का.श्रौ.सू. 4.15.12 (प्रातरगिन्होत्रायुष्कामस्य)।

"https://sa.wiktionary.org/w/index.php?title=वियत्&oldid=504445" इत्यस्माद् प्रतिप्राप्तम्