यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोगः, पुं, (वि + युज + घञ् ।) विच्छेदः । तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ विरहः ४ । इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १३ । ९ । “यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग¦ पु॰ वि + यज--घञ्।

१ विच्छेदे हेमच॰

६ त॰[Page4917-a+ 38]

२ पक्षियोगे च गणितप्रसिद्धे

३ राश्योर्व्यवकलने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग¦ m. (-गः)
1. Absence, separation, especially of lovers.
2. Disunion, disjunction.
3. Loss, absence. E. वि privative, and योग union.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोगः [viyōgḥ], 1 Separation, disunion; अयमेकपदे तया वियोगः सहसा चोपनतः सुदुःसहो मे V.4.1; त्वयोपस्थितवियोगस्य तपो- वनस्यापि समवस्था दृश्यते Ś4; संघत्ते भृशमरतिं हि सद्वियोगः Ki. 5.51; R.12.1; Śi.12.63.

Absence, loss.

Subtraction.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग/ वि-योग m. disjunction , separation ( esp. of lovers) , loss or absence or want of( instr. with or with out सहabl. , or comp. ) Mn. MBh. etc. ( गंगम्, to be lost Mr2icch. ix , 34/35 )

वियोग/ वि-योग m. giving up , getting rid of , abstention from( comp. ) Gaut.

वियोग/ वि-योग m. subtraction Gan2it.

वियोग/ वि-योग m. = वि-युति, Bi1jag.

वियोग/ वि-योग m. a partic. astrological योगCat.

"https://sa.wiktionary.org/w/index.php?title=वियोग&oldid=266679" इत्यस्माद् प्रतिप्राप्तम्