यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयन¦ n. (-नं)
1. Destroying.
2. Corroding, eating away.
3. Liquefying.
4. Removing, taking away.
5. Attenuating, (as the fluids of the body.)
6. An attenuant.
7. An escharotic. E. वि, ली to melt, ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयनम् [vilayanam], 1 Dissolving, liquefying, dissolution.

Corroding.

Removing, taking away.

Attenuating.

An attenuant.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयन/ वि- mfn. dissolving , liquefying Sus3r.

विलयन/ वि- n. dissolution , liquefaction ib.

विलयन/ वि- n. melting (intrans.) Kan2.

विलयन/ वि- n. a partic. product of milk Gaut. Gobh.

विलयन/ वि- n. corroding , eating away W.

विलयन/ वि- n. removing , taking away ib.

विलयन/ वि- n. attenuating or , an attenuant , escharotic (in medicine) ib.

"https://sa.wiktionary.org/w/index.php?title=विलयन&oldid=268163" इत्यस्माद् प्रतिप्राप्तम्