यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोमकः, त्रि, (विलोम एव । स्वार्थे कन् ।) विपरीतः । इति जटाधरः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोमक/ वि-लोमक mfn. inverted , reversed L.

"https://sa.wiktionary.org/w/index.php?title=विलोमक&oldid=268757" इत्यस्माद् प्रतिप्राप्तम्