सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

वद् धातु सन्नन्तम् वक्तुम् इच्छा

अनुवादाः सम्पाद्यताम्

मलयालम्- വിവക്ഷ

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवक्षा, स्त्री, वक्तुमिच्छा । सनन्तवचधातोरप्र- त्ययेन निष्पन्नमिदम् । यथा । विवक्षावशात् कारकाणि भवन्ति । इति व्याकरणटीका ॥ शक्तिः । यथा, -- “प्रकृत्यर्थोऽपि खल्वेतदुद्दिश्यस्य विशेषणम् । संख्यया तुल्यनीतित्वादविवक्षां प्रपद्यते ॥” एत्येकादशीतत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवक्षा¦ f. (-क्षा)
1. Wish, desire.
2. The wish to speak.
3. Meaning, sense. E. वच् to speak, in the desiderative form, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवक्षा [vivakṣā], 1 A desire to speak.

Wish, desire.

Meaning, sense.

Intention, purpose.

Uncertainty, doubt, hesitation; किं ते विवक्षया वीर जहि भीष्मं महारथम् Mb.6.117.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवक्षा f. (fr. Desid. of वच्)the wish or desire to speak or declare or teach or express S3am2k. Sarvad. etc.

विवक्षा f. meaning , signification , sense , sense of( loc. or comp. ) BhP. Pa1n2. Sch.

विवक्षा f. the (mere) wish or intention to speak , uncertainty , doubt , hesitation (" as to " comp. ) MBh. R.

विवक्षा f. wish , desire W.

विवक्षा f. a question MW.

"https://sa.wiktionary.org/w/index.php?title=विवक्षा&oldid=506973" इत्यस्माद् प्रतिप्राप्तम्