यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वान्, [त्] पुं, (विशेषेण वस्ते आच्छादय- तीति । वि + वस् + क्विप् । विवस्तेजोऽस्या- स्तीति । विवस् + मतुप् । मस्य वः । “तसौ मत्वर्थे ।” १ । ४ । १९ । इति भत्वादुत्वाभावः ।) सूर्य्यः । (यथा, क्रिराते । ५ । ४८ । “भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥”) अर्कवृक्षः । इत्यमरः ॥ देवता । इति मेदिनी ॥ अरुणः । इति शब्दरत्नावली ॥ वैवस्वतमनुः । इत्यजयः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । २४ ॥ “वस निवासे इत्यस्यात् ‘अन्येभ्योऽपि दृश्यन्ते’ इति विच् । दृशिग्रहणात् भावे भवति । विविधं वसनं विवः । तद्वन्तो विवस्वन्तः । सर्व्वस्यापि मनुष्यस्य यत्किञ्चित् विवसनमस्ति ।” इति तट्टीका ॥ * ॥ परिचरणशीले, त्रि । यथा, ऋग्वेदे । १० । ६५ । ६ । “देवेभ्यो दाशद्धविषा विवस्वते ॥” “हविषा अन्नेन देवान् विवस्वते परिचरते ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।1।2

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

विवस्वत् पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

3।3।57।3।1

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्¦ पु॰ वि + वस + क्विप् अस्त्यर्थे मतुप् मस्य वः।

१ सूर्य्ये

२ अर्कवृक्षे अमरः।

३ अरुणे शब्दर॰।

४ देवे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्¦ m. (-स्वान्)
1. A god.
2. The sun.
3. ARUN4A, the charioteer of the sun.
4. The seventh or present MANU; also VAIVASWATA. f. (-ती) The city of the sun. E. वि implying variety, वस् to cover or hide, aff. क्विप्; विवस् here said therefore to imply various covering, as a garment of light, i. e. the rays of the sun, and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत् [vivasvat], m.

The sun; त्वष्टा विवस्वतमिवोल्लिलेख Ki.17. 48;5.48; R.1.3;17.48; एकः श्लाध्यो विवस्वान् परहितकर- णायैव यस्य प्रयासः Nāg.3.18.

N. of Aruṇa.

N. of the present Manu.

A god.

The Arka plant. -तीf. The city of the sun; L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्/ वि-वस्वत् mfn. shining forth , diffusing light , matutinal (applied to उषस्अग्निetc. ; सदने विवस्वतः, " at the seat of Fire ") RV. VS. Ka1t2h.

विवस्वत्/ वि-वस्वत् m. " the Brilliant one " , N. of the Sun (sometimes regarded as one of the eight आदित्यs or sons of अदिति, his father being कश्यप; elsewhere he is said to be a son of दाक्षायणीand कश्यप; in epic poetry he is held to be the father of मनुवैवस्वतor , according to another legend , of मनुसावर्णिby स-वर्णा; in RV. x , 17 , 1 he is described as the father of यमवैवस्वत, and in RV. x , 17 , 2 as father of the अश्विन्s by सरण्यू, and elsewhere as father of both यमand यमी, and therefore a kind of parent of the human race) RV. etc.

विवस्वत्/ वि-वस्वत् m. the सोमpriest RV. ix , 14 , 5 etc.

विवस्वत्/ वि-वस्वत् m. N. of अरुण(charioteer of the Sun) W.

विवस्वत्/ वि-वस्वत् m. of the seventh or present मनु(more properly called वैवस्वत, as son of विवस्वत्) RV. viii , 52 , 1

विवस्वत्/ वि-वस्वत् m. N. of a दैत्यMBh.

विवस्वत्/ वि-वस्वत् m. a god L.

विवस्वत्/ वि-वस्वत् m. N. of the author of the hymn RV. x , 13 (having the patronymic आदित्य) Anukr.

विवस्वत्/ वि-वस्वत् mfn. shining forth , diffusing light , matutinal (applied to उषस्अग्निetc. ; सदने विवस्वतः, " at the seat of Fire ") RV. VS. Ka1t2h.

विवस्वत्/ वि-वस्वत् m. " the Brilliant one " , N. of the Sun (sometimes regarded as one of the eight आदित्यs or sons of अदिति, his father being कश्यप; elsewhere he is said to be a son of दाक्षायणीand कश्यप; in epic poetry he is held to be the father of मनुवैवस्वतor , according to another legend , of मनुसावर्णिby स-वर्णा; in RV. x , 17 , 1 he is described as the father of यमवैवस्वत, and in RV. x , 17 , 2 as father of the अश्विन्s by सरण्यू, and elsewhere as father of both यमand यमी, and therefore a kind of parent of the human race) RV. etc.

विवस्वत्/ वि-वस्वत् m. the सोमpriest RV. ix , 14 , 5 etc.

विवस्वत्/ वि-वस्वत् m. N. of अरुण(charioteer of the Sun) W.

विवस्वत्/ वि-वस्वत् m. of the seventh or present मनु(more properly called वैवस्वत, as son of विवस्वत्) RV. viii , 52 , 1

विवस्वत्/ वि-वस्वत् m. N. of a दैत्यMBh.

विवस्वत्/ वि-वस्वत् m. a god L.

विवस्वत्/ वि-वस्वत् m. N. of the author of the hymn RV. x , 13 (having the patronymic आदित्य) Anukr.

विवस्वत्/ वि-वस्वत् m. N. of the author of a धर्म-शास्त्र(See. -स्मृति)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see सूर्य. भा. VIII. १३. 8; वा. ६३. ५५.
(II)--the name of the sun in the month of Nabhasya (भाद्रपद). भा. XII. ११. ३८; Br. II. २३. 9; Vi. II. १०. १०. M. १२६. १०.
(III)--a son of Aditi: आदित्य of the month श्रावण: a प्रजापति: born of कश्यप and दाक्षायणी--see सूर्य; फलकम्:F1:  Br. II. २४. ३४, ८८, १२९; III. 1. 6 and ५४; 3. ६८; ७१. २३; M. 6. 4; ११. 2-8; वा. ५२. ९१. ६५. ५३.फलकम्:/F worship in buildings; फलकम्:F2:  M. २५३. ४३; २६८. २१.फलकम्:/F father of Manu. फलकम्:F3:  Vi. IV. 1. 6.फलकम्:/F
(IV)--a sage of the चाक्षुष Manu. M. 9. २३.
(V)--an आदित्य. वा. 3. 3; ६६. ६६; Vi. I. १५. १३१.
"https://sa.wiktionary.org/w/index.php?title=विवस्वत्&oldid=504481" इत्यस्माद् प्रतिप्राप्तम्