यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृतम्, त्रि, (वि + वृ + क्तः ।) विस्तृतम् । इति मेदिनी । (यथा, शाकुन्तले १ अङ्के । “दभैरर्द्धावलीढः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा ॥” वर्णोच्चारणे प्रयत्नविशेषः । यथा, सिद्धान्तकौ- मुद्याम् । १ । १ । ९ । “स्पृष्टेषत्स्पृष्टविवृतसंवृत- भेदात् ।” “विवृतमुष्मणां स्वराणाञ्च । ह्रस्वस्या- वर्णस्यप्रयोगे संवृतम् । प्रक्रियादशायान्तु विवृत मेव ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृत¦ त्रि॰ वि + वृ--क्त।

१ विस्तृते मेदि॰

२ व्याख्याते च।

३ क्षुद्ररुग्भेदे स्त्री मेदि॰।

विवृत¦ त्रि॰ वि + वृत क्त।

१ तिर्य्यक्चलिते

२ प्रकटिते

३ क्षुद्र-रोगभे स्त्री भावप्र॰।
“विवृत्तास्यां महादाहां पक्वो-डुम्बरसन्निभाम्। विवृत्तामिति तां विद्यात् पित्तोत्थंपरिमण्डलम्” परितः शोथवतामिति शेषः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृत¦ mfn. (-तः-ता-तं)
1. Expanded, extended, extensive, large.
2. Evident, displayed, made manifest.
3. Exposed, discovered.
4. Opened.
5. Explained, interpreted, expounded.
6. Open, (as the organs of speech for the articulation of vowels and sibilants.)
7. Proclaimed, divulged. f. (-ता) A disease, an ulcer attended with much pain and heat. E. वि before वृ to be, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृत [vivṛta],

Displayed, manifested, expressed.

Evident, clear, open.

Uncovered, exposed, laid bare; ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः Me.43.

Opened, unclosed, bare, open; कृष्णायसं च विवृतं धारयन् मुज्यते द्विजः Mb.13.136.6.

Proclaimed.

Expounded, explained, commented upon; विवृत इव निरुक्तः Bhāg.12.11.24.

Expanded, spread out.

Extensive, large, spacious.

Bare, barren (as ground).

Unhurt, woundless; Mb.4.

तम् Open articulation.

Publicity. -ता A particular disease, ulcer.-तम् ind. Openly. -Comp. -अक्ष a. large-eyed. (-क्षः) a cock. -द्वार a. with the gates thrown open; Ku.4.26.-पौरुष a. displaying valour; नित्यं विवृतपौरुषः Ms.7.12.-भाव a. candid, sincere.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृत/ वि-वृत mfn. uncovered , unconcealed , exposed , naked , bare MBh. Ka1v. etc.

विवृत/ वि-वृत mfn. unhurt , woundless MBh. iv , 2027

विवृत/ वि-वृत mfn. unclosed , open A1s3vGr2. Up. Pra1t. MBh. etc. (also applied to the organs in speaking and to the articulation of partic. sounds , = विवृत-प्रयत्नो-पे-तS3am2k. on ChUp. ii , 22 , 5 ; superl. -तम, APra1t. )

विवृत/ वि-वृत mfn. extensive , large , wide W.

विवृत/ वि-वृत mfn. (also वी-वृत)unfolded , exposed , revealed , explained , divulged , public , manifest , evident , known MBh. VarBr2S. etc.

विवृत/ वि-वृत mfn. opened i.e. presented , offered (as an opportunity) BhP.

विवृत/ वि-वृत n. the bare ground MBh. Hariv.

विवृत/ वि-वृत n. publicity( loc. " in public " or " straight out ") MBh. iv , 34 , 4

विवृत/ वि-वृत n. (in gram.) open articulation , approach of the tongue towards the organ of speech but without contact

"https://sa.wiktionary.org/w/index.php?title=विवृत&oldid=269815" इत्यस्माद् प्रतिप्राप्तम्