यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचनीयः, त्रि, विवेच्यः । विवेचितव्यः । इति विपूर्ब्बविचधातोरनीयप्रत्ययेन निष्पन्नमिदम् ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचनीय¦ mfn. (-यः-या-यं) To be judged or discussed. E. वि, विच् to judge, अनीयर् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेचनीय/ वि- mfn. to be distinguished or discussed W.

"https://sa.wiktionary.org/w/index.php?title=विवेचनीय&oldid=270114" इत्यस्माद् प्रतिप्राप्तम्