यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालः, त्रि, (वि + “वेः शालच्छङ्कटचौ ।” इति शालच् । यद्वा, विश प्रवेशने + “तमिविशि- विडीति ।” उणा० १ । ११७ । इति कालन् ।) बृहत् । इत्यमरः ॥ (यथा, रघुः । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः ॥” विगतः शालः स्तम्भो यस्य । स्तम्भरहितः । यथा, शिशुपालवधे । ३ । ५० । “गृहैर्व्विशालैरपि भूरिशालैः ॥”)

विशालः, पुं, (विश + कालन् ।) मृगभेदः । पक्षि- भेदः । इति मेदिनी ॥ नृपभेदः । वृक्षभेदः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाल वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।60।2।4

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने। विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाल¦ त्रि॰ वि + शालच्।

१ विस्तीर्णे

२ वृहति च अमरः।

२ मृगभेदे

३ खगभेदे पुंस्त्री॰ मेदि॰ स्त्रिया ङीष्।

४ नृपभेदे पु॰

५ वृक्षभेदे शब्दर॰।

६ इन्द्रवारुण्याम् स्त्रीअमरः।

७ माहेन्द्रवारुण्याम्

८ उपोदक्यां च स्त्रीराजनि॰।

९ उज्जयिनीनगर्य्यां स्त्री मेदि॰।

१० नदीभेदेच स्त्री
“विशालां विरजां तथा” मुण्डनोपवासपर्यु-दासः विरजाशब्दे दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाल¦ mfn. (-लः-ला-लं)
1. Great, large.
2. Broad.
3. Great, eminent, illustrious. m. (-लः)
1. A sort of deer.
2. A sort of bird. f. (-ला)
1. The city Ougein.
2. Bitter apple, (Cucumis colocynthis.)
3. Name of a river. E. वि particle, and शालच् aff.; or विश् to enter, Una4di aff. कालन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाल [viśāla], a.

Large, great, extensive, spacious, broad, wide; गृहैर्विशालैरपि भूरिशालैः Śi.3.5; रथचरण- विशालश्रोणिलोलेक्षणेन 11.23;17.47; R.2.21;6.32; ते तं भुक्त्वा स्वर्गलोकं विशालम् Bg.9.21.

Rich or abounding in; श्रीविशालां विशालाम् Me.3.

Eminent, illustrious, great, noble, celebrated.

लः A kind of deer.

A kind of bird.

ला N. of the town Ujjayini; पूर्वोद्दिष्टामनु- सर पुरीं श्रीविशालां विशालाम् Me.3.

N. of a river.

Colocynth (Mar. मोठी कंवडळ). -Comp. -अक्ष a. largeeyed.

(क्षः) N. of Viṣṇu.

of Garuḍa.

an epithet of Śiva.

N. of an ancient authority on the science of Govt. referred to by Kauṭilya; Kau. A. 1.15. (-क्षी) an epithet of Pārvatī. -कुलम् a noble or eminent family; रुपयौवनसंपन्ना विशालकुलसंभवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ H. -त्वच् m. Alstonia Scholaris (Mar. सातवीण). -विजयः A kind of military array.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशाल mf( आaccord. to g. बह्वादिalso ई)n. (prob. fr. विश्; accord. to others , fr. वि-शृ)spacious , extensive , broad , wide , large TS. etc. (700501 अम्ind. extensively Pan5cavBr. )

विशाल mf( आaccord. to g. बह्वादिalso ई)n. great , important , powerful , mighty , illustrious , eminent MBh. Ka1v. etc.

विशाल mf( आaccord. to g. बह्वादिalso ई)n. ( ifc. )abundant in , full of Kap.

विशाल m. a kind of beast or bird or plant L.

विशाल m. a partic. षड्-अहS3rS.

विशाल m. N. of the father of तक्षक, S3a1n3khGr2.

विशाल m. of an असुरKatha1s.

विशाल m. of a son of इक्ष्वाकु(founder of the city विशाला) R.

विशाल m. of a son of तृणबिन्दुPur.

विशाल m. of a king of वैदिशMa1rkP.

विशाल m. of a mountain ib.

विशाल n. N. of a place of pilgrimage , Bh.

विशाल n. du. (with विष्णोः)N. of two सामन्s A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of तृणबिङ्दु and father of Hema- candra. Founder of वैशालि. भा. IX. 2. ३३-34; Br. III. ६१. १२.
(II)--a playmate of कृष्ण. भा. X. २२. ३१.
(III)--a तीर्थ visited by बलराम. भा. X. ७८. १९.
(IV)--A Kulaparvata of केतुमाला. वा. ४४. 4.
(V)--a नाग of the Vitalam. वा. ५०. २९.
(VI)--a very righteous king, a son of विश्रवस् (तृणबिङ्दु-वि। प्।) and आलम्बुष, the Apsaras; father of He- macandra; built the city of विशाला; फलकम्:F1:  वा. ८६. १६-7; Vi. IV. 1. ४९-50.फलकम्:/F having no sons, consulted the Brahmans who advised him to give पिण्ड in गया; he did so and got a son; once he saw three men white, red and black in colour in the clouds and asked them who they were; the white man said that he was his father coming from Indra- loka, the red was his father who had slain Brahmans and the black was his grand-father who had slain a number of sages; the latter two were in अवीचिनरक and now got [page३-265+ २६] released by the गयापिण्ड of विशाल; then blessed him with a long life of prosperous reign, sacrifices and attainment of विष्णुलोक फलकम्:F2:  वा. ११२. 7-१४.फलकम्:/F in the end.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚĀLA : A son of Ikṣvāku. Mention is made in Vālmīki Rāmāyaṇa, Bālakāṇḍa, Sarga 47, that a son named Viśāla was born to Ikṣvāku, by the celestial maid Alambuṣā and that Viśāla built a city named Viśālā. This Viśāla had a son named Hemacandra. It was near the city Viśālā, that Ahalyā, the wife of Gautama, stood as stone, because of a curse. (See under Viśāla- purī).


_______________________________
*15th word in left half of page 863 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विशाल&oldid=504494" इत्यस्माद् प्रतिप्राप्तम्