यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पष्टम्, त्रि, (न स्पष्टम् । नञ्तत्पुरुषः ।) अव्यक्तं अस्फुटं । यथा । म्लिष्टं । अस्पष्टं । इति मुग्ध- बोधव्याकरणं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पष्ट¦ त्रि॰ न॰ त॰। अव्यक्ते।
“अथेदानीमस्पष्टब्रह्मलिङ्गानिवेदान्तवाक्यानि विचार्य्यन्ते” शा॰ भा॰। [Page0570-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Indistinct. E. अ neg. and स्पष्ट clear.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पष्ट [aspaṣṭa], a.

Not clear, not clearly visible.

Indistinct, not clearly understood, doubtful; अस्पष्टब्रह्म- लिङ्गानि वेदान्तवाक्यानि Ś. B. on 1.2.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पष्ट/ अ-स्पष्ट mfn. indistinct BhP. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अस्पष्ट&oldid=490065" इत्यस्माद् प्रतिप्राप्तम्