यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं)
1. Produced or occurring in a fortnight.
2. Belonging to a side, &c. E. पक्ष, and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्य [pakṣya], a. [पक्षे भवः यत्]

Produced or occurring in a fortnight.

Siding with.

Lateral.

Changing every half month. -क्ष्यः A partisan, follower, friend, ally; ननु वज्रिण एव वीर्यमेतद्विजयन्ते द्विषतो यदस्य पक्ष्याः V.1.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्य mf( आ)n. being in or belonging to the wings(See. below)

पक्ष्य mf( आ)n. changing every half month RV. iii , 53 , 16 ( Sa1y. " descended from पक्षi.e. the sun ")

पक्ष्य mf( आ)n. produced or occurring in a fortnight W.

पक्ष्य mf( आ)n. ( ifc. )siding or taking part with Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पक्ष्य&oldid=405884" इत्यस्माद् प्रतिप्राप्तम्