यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम्, क्ली, (सहो बलमस्त्यस्मिन्निति । सहस् + रः । “सहो बलनामसु व्याख्यातम् । रो मत्व- र्थीयः । अल्पापि भाविनी शक्तिरस्मिन्नस्ति ।” इति निघण्टुटीकायां देवराजयज्वा । ३ । १ ।) दशशतसंख्या । इति हेमचन्द्रः ॥ हाजार इति पारस्यभाषा । (यथा, मनुः । ३ । १७७ । “पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”) तद्वाचकानि यथा । जाह्नवीवक्त्रम् १ शेष- शीर्षम् २ पद्मच्छदः ३ रविकरः ४ अर्ज्जुन- बाणः ५ वेदशाखा ६ इन्द्रदृष्टिः ७ । इति कविकल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥ यथा, -- “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।” इति पुरुषसूक्तम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र¦ न॰ समानं हसति हस--र।

१ दशशतसङ्ख्यायां

२ बहु-संख्याया

३ तत्संख्यान्विते च हेमच॰। सहस्रसंख्यकाश्च केचित् पदार्थाः कविकल्प॰ यथा
“गङ्गावक्त्रं शेषमूर्द्ध्वा पद्मदलम् रविकरः कार्त्तवीर्य्य-वाहुः बेदशाखा शक्रनयनम्”।
“तत्र बहुसंख्यत्वे सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्रपाद्” श्रुतिः। बहुशीर्षादिपरत्वमत्र भाष्यादावुक्तम्। संख्यासंख्यययोः परत्वे-ऽस्य सर्वदैकवचनत्वम् यथा घटानां सहस्रं सुहस्रं घटाइत्यादि आवृत्तौ तु द्वित्वादिकं यथा द्वे सहस्रे त्रीणिसहस्राणीति
“चत्वार्य्याहुः सहस्राणि” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र¦ n. (-स्रं) A thousand. E. समानं हसति हस्-र |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम् [sahasram], [समानं हसति हस्-र Tv.]

A thousand.

A large number. -Comp. -अंशु, -अर्चिस्, -कर, -किरण, -दीधिति, -धामन्, -पाद, -मरीचि, -रश्मि m. the sun; तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् Ms.1.9; तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् Ś.7.4; पुनः सहस्रार्चिषि संनिधत्ते R.13.44; धाम्नाति- शाययति धाम सहस्रधाम्नः Mu.3.17; सहस्ररश्मेरिव यस्य दर्शनम् Śi.1.53. -अक्ष a.

thousand-eyed.

vigilant.

(क्षः) an epithet of Indra.

of Puruṣa; सहस्र- शीर्षा पुरुषः सहस्राक्षः सहस्रपात् Rv.1.9 1.

of Viṣṇu. -अरः, -रम् a kind of cavity in the top of the head, resembling a lotus reversed (said to be the seat of the soul). -आननः N. of Viṣṇu. -अधिपतिः a governor of one thousand villages. -अवरः a fine below a thousand, or from five hundred to a thousand Paṇas.-काण्डा white Dūrvā grass. -कृत्वस् ind. a thousand times. -गु a. possessing a thousand cows (epithet of the sun, also of Indra.) -गुण a. a thousand-fold. -णी a leader of thousands (epithet of Brahman); विलक्ष्य दैत्यं भगवान् सहस्रणीः Bhāg.3.18.21. -घातिन् n. a particular engine of war. -द a. liberal. (-दः) an epithet of Śiva. -दंष्ट्रः a kind of fish. -दृश्, -नयन, -नेत्र, -लोचनm.

epithets of Indra.

of Viṣṇu. -दोस् m. an epithet of Arjuna Kārtavīrya. -धारः the discus of Viṣṇu. (-रा) a stream of water for the ablution of an idol poured through a vessel pierced with a number of holes.

पत्रम् a lotus; विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् R.7.11.

the Sārasa bird. -पाद् m.

an epithet of Puruṣa; Rv.1.9.1.

of Viṣṇu.

of Brahman.

पादः N. of Viṣṇu.

A kind of duck.

The sun; L. D. B.

बाहुः an epithet of king Kārtavīrya q. v.

of the demon Bāṇa.

of Śiva (or of Viṣṇu according to some). -भक्तम् a particular festival at which thousands are treated. -भिद्m. musk. -भुजः, -मौलिः m. epithets of Viṣṇu. -भुजा f. N. of Durgā. -मूर्ति a. appearing in a thousand forms.-मूर्धन् m. N. of Viṣṇu. -रुच् the sun. -रोमन् n. a blanket. -वदनः N. of Viṣṇu. -वीर्या Dūrvā grass.

वेधम् sorrel

a kind of sour gruel. -वेधिन् m. musk. (-n.) asa-fœtida. -शिखरः an epithet of the Vindhya mountain. -शिरस्, शीर्षन्, शीर्ष a. thousandheaded (epithet of Viṣṇu); सहस्रशीर्षा पुरुषः Ṛv.1. 9.1; सहस्रशीर्षापि ततो गरुत्मता Bhāg.4.1.1. -श्रवणः an epithet of Viṣṇu. -हर्यश्वः the car of Indra. -हस्तः an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र/ स--हस्र See. below.

सहस्र n. (rarely) m. (perhaps fr. 7 , स+ हस्र= Gk. ? for ? ; cf. Pers. haza1r)a thousand (with the counted object in the same case sg. or pl. e.g. सहस्रेण बाहुना, " with a thousand arms " Hariv. ; सहस्रं भिषजः, " a thousand drugs " RV. ; or in the gen. e.g. द्व्-सहास्रे सुवर्णस्य, " two -ththousand pieces of gold " Ra1jat. ; चत्वारिसहस्राण् वर्षाणम्, " four -ththousand years " Mn. ; sometimes in comp. , either ibc. e.g. युग-सहास्रम्, " a -ththousand ages " Mn. , or ifc. e.g. सहास्रा-श्वेन, " with a -ththousand horses " ; 740499 सहस्रम्may also be used as an ind. e.g. सहस्रम् रिषिभिः, " with a -ththousand ऋषिs " RV. ; with other numerals it is used thus , एका-धिकं सहस्रम्, or एक-सहस्रम्, " a -ththousand + one " , 1001 ; द्व्यधिकं स्, " a -ththousand + two " , 1002 ; एकादशा-धिकम् स्सहस्रम्or एकादशं स्or एकादश-स्, " a -ththousand + eleven " or " a -ththousand having eleven " , 1011 ; विंशत्य्-अधिकं स्or विमं स्, " a -ththousand + twenty " , 1020 ; द्वे सहस्रेor द्वि-सहच्रम्, " two -ththousand " ; त्रीणि सहस्राणिor त्रि-सहस्रम्, " three -ththousand " etc. ) RV. etc.

सहस्र n. a thousand cows or gifts(= सहस्रं गव्यम्etc. , used to express wealth ; सहस्रं शता-श्वम्, " a -ththousand cows and a hundred horses " S3a1n3khS3r. ) RV. VS. S3Br. (in later language often = " 1000 पणs " , e.g. Mn. viii , 120 ; 336 etc. )

सहस्र n. any very large number (in Naigh. iii , 1 among the बहु-नामानि; See. सहस्र-किरणetc. below)

सहस्र mf( ई)n. a thousandth or the thousandth(= सहस्र-तमwhich is the better form ; See. Pa1n2. 5-2 , 57 ).

"https://sa.wiktionary.org/w/index.php?title=सहस्र&oldid=505475" इत्यस्माद् प्रतिप्राप्तम्