यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्टम्, त्रि, स्पश्यते स्मेति । स्पश + णिच् + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति साधुः ।) व्यक्तम् । तत्पर्य्यायः । स्फुटम् २ प्रव्यक्तम् ३ उल्वणम् ४ । इत्यमरः । ७ । १ । ८१ ॥ उद्रिक्तम् ५ प्रकटम् ६ । इति जटाधरः ॥ (यथा, श्रीमद्भागवते । ४ । १५ । २२ । “भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुना स्पष्टगुणस्य मे स्यात् । किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट वि।

स्पष्टम्

समानार्थक:स्पष्ट,स्फुट,प्रव्यक्त,उल्बण

3।1।81।2।3

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट¦ त्रि॰ स्पश--क्त नि॰ इडभावः।

१ व्यक्ते

२ स्फुटे अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Evident, manifest, apparent.
2. Clear, easy, intelligible.
3. True, real. E. स्पश् to make clear, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट [spaṣṭa], a. [स्पश्-क्त नि˚ इडभावः]

Distinctly visible, evident, cleary perceived, clear, plain, manifest; स्पष्टे जाते प्रत्यूषे K. 'when it was broad day-break'; स्पष्टाकृतिः R.18.3; स्पष्टार्थः &c.

Real, true.

Full-blown. expanded.

One who sees clearly. -ष्टम् ind.

Clearly, distinctly, plainly.

Openly, boldly. (स्पष्टीकृ means 'to make clear or distinct', explain, elucidate.)-Comp. -अक्षर a. distinctly spoken. -अर्थ a. intelligible, clear. -गर्भा a woman who shows evident signs of pregnancy. -प्रतिपत्तिः f. distinct notion, clear perception. -भाषिन्, -वक्तृ a. plain-spoken, outspoken, candid.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्ट mfn. clearly perceived or discerned , distinctly visible , distinct , clear , evident , plain , intelligible TS. etc.

स्पष्ट mfn. straight ( opp. to " crooked ") VarBr2S. Katha1s.

स्पष्ट mfn. real , true , correct Gan2it. Gol.

स्पष्ट mfn. one who sees clearly MW.

स्पष्ट mfn. straight out , openly , boldly Amar. S3ukas.

स्पष्ट mfn. (for 1. See. col. 2) bound , fettered etc. Pa1n2. 7-2 , 27.

"https://sa.wiktionary.org/w/index.php?title=स्पष्ट&oldid=256457" इत्यस्माद् प्रतिप्राप्तम्