"वैर" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
वैरम्, क्ली, (वीरस्य कर्म्म भावो वा । वीर + अण् ।) विरोधः । इत्यमरः ॥ (यथा, भागवते । ८ । ७ । ३९ । “बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥”) तस्य समुत्थानं पञ्च । स्त्रीकृतम् १ यथा कृष्ण- शिशुपालयोः । वास्तुजम् २ यथा कौरव- पाण्डवानाम् । वाग्जम् ३ यथा द्रोणद्रुपदयोः । सापत्नम् ४ यथा मूषिकमार्जारयोः । अप- राधजम् ५ यथा पूजनीब्रह्मदत्तयोः । इति महाभारतम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/वैर" इत्यस्माद् प्रतिप्राप्तम्