"शैशव" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
शैशवम्, क्ली, शिशोर्भावः । (शिशु + “इगन्ताच्च लघुपूर्व्वात् ।” ५ । १ । १३१ । इति अण ।) बाल्यम् । इत्यमरः ॥ यथा, “शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनीवृत्तीनां योगेनान्ते तनुत्यजाम् ॥” इति रघुवंशे १ सर्गः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/शैशव" इत्यस्माद् प्रतिप्राप्तम्