"अनुकम्पा" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
(re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः १६:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''अनुकम्पा'''¦ स्त्री अनु + कम्प--अङ्। दयायाम्, दयया हिदुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयाया-स्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्म्मकत्वम्। दया च परदुःखप्रहरणेच्छा अनुपूर्ब्बककम्पतेस्तदर्थ-परत्वमित्येके धात्वर्थगृहीतकर्म्मकत्वेन तत्राकर्म्मकत्वमितिभेदः। <br>“तेषामेवानुकम्पार्थं प्रदेयं प्रीतिपूर्व्वकमिति” स्मृतिः। <br>“भूतानुकम्पा तव चेदियं गौरिति” रघुः। किञ्चिच्चलने च।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
अनुकम्पा¦ f. (-म्पा) Tenderness, compassion. E. अनु before कपि to tremble, and affix अच्, and टाप्।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
अनुकम्पा [anukampā], [कम्प्-अङ्] Compassion, commiseration, pity; with gen.; तेषामेवानुकम्पार्थम् Bg.1.11; or with loc.; भक्त्या गुरौ मय्यनुकम्पया च R.2.63; or in comp.; भूतानुकम्पा तव चेत् R.2.48; अनुकम्पायां कन् P.V.3.76.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
अनुकम्पा/ अनु-कम्पा f. id.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/अनुकम्पा" इत्यस्माद् प्रतिप्राप्तम्