"आरम्भ" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
(re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः १६:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''आरम्भ'''¦ पु॰ आ + रभ घञ् मुम्। <br><br>१ उद्यमे <br><br>२ त्वरायां स्वार्थं परार्थंवा <br><br>३ गृहादिसम्पादनव्यापारे <br><br>४ उपक्रमे प्रथमकृतौ <br><br>५ प्र-स्तावने <br><br>६ बधे <br><br>७ दर्पे च। <br>“अनारम्भेऽपि प्ररगृहसुखीसर्पवत्” सा॰ सू॰ <br>“आरम्भे कर्मणां विप्र! पुण्डरीकंस्मरेद्धरिम्” स्मृतिः <br>“न कर्मणामनारम्भात् नैष्कर्म्यं पुरु-षोऽश्नुते” गीता <br>“मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे। इति म॰ त॰ व्यासः <br>“अयथाबलमारम्भः” माघः। <br>“आगमैः सदृशारम्भा आरम्भसदृशोदयः” इतिरघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिक-व्यापारोपक्रमआरम्भः। श्रौतस्मार्त्तकर्म्मविशेषे अङ्ग-विशेषारम्भेऽपि प्रकृतकर्म्मारम्भस्तेन आरब्धत्वान्न सूत-कादेः प्रतिबन्धकत्वम्। यथा <br>“आरम्भोवरणं यज्ञेसंकल्पोव्रतजप्ययोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाक-परिष्क्रिया। तथा निमन्त्रणं श्राद्धे आरम्भः स्यादितिश्रुतिः आरब्धे सूतकं नस्यादिति” ति॰ त॰ विष्णुः। द्रव्याणांद्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते<br><br>८ व्यापारे <br>“द्रव्यारम्भश्चतुर्षु स्यात्” भाषा॰ कर्मणि घञ्। <br><br>९ आरभ्यमाणे <br>“फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाइव” रघुः। <br>“चित्रार्पितारम्भैवावतस्थे” कुमा॰। [Page0797-b+ 38]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
आरम्भ¦ m. (-म्भः) <br>1. A beginning, a thing begun. <br>2. Haste, speed. <br>3. Effort, exertion. <br>4. Pride. <br>5. Killing, slaughter. <br>6. An introduction, a prologue, &c. E. आङ् before रभि to commence, घञ् aff.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
आरम्भः [ārambhḥ], [आ-रभ्-घञ् मुम्]
 
Beginning, commencement; ˚उपायः plan of commencement; नृत्तारम्भे हर पशुपते- रार्द्रनागाजिनेच्छाम् Me.38.
 
An introduction.
 
(a) An act, undertaking, deed, work; आगमैः सदृशारम्भः R.1.15; Ku.7.71; V.3; Bh.2.69; R.7.31; Bg.12.16. cf. also आरम्भस्य शब्दपूर्वत्वात् । MS.11.1.1 (शबर writes आरम्भो व्यापारः क्रियेत्यनर्थान्तरम् ।). (b) Preparation; U.4. (c) A thing begun; U.4.
 
Haste, speed, velocity; चण्डारम्भः समीरः Ve.2.19.
 
Effort, exertion; Bg.14.12.
 
Scene, action; चित्रार्पितारम्भ इवावतस्थे R.2.31.
 
Pride.
 
Killing, slaughter.
 
The first act that is done.
 
The first movement or activity on the part of man; आरम्भो हि प्रथमः पदार्थः स्यात् । प्रथमं वा पुरुषस्य प्रवर्तनम् । (= प्रथमप्रवर्तन- मारम्भः औदासीन्याद् व्यावृत्तिः पुरुषस्य व्यापृतता) ŚB. on MS. 1.14. -Comp. -भाव्यत्वम् The fact of being produced through activity; कर्मणि आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः । MS.11.1.2. -रुचि a. Enjoying new undertakings. आरम्भरुचिता$धैर्यमसत्कार्यपरिग्रहः । Ms.12.32.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
आरम्भ/ आ-रम्भ m. undertaking , beginning Mn. Pan5cat. Megh. etc.
 
आरम्भ/ आ-रम्भ m. a thing begun
 
आरम्भ/ आ-रम्भ m. beginning , origin , commencement S3Br. Ka1tyS3r. Megh. etc.
 
आरम्भ/ आ-रम्भ m. (in dram. ) the commencement of the action which awakens an interest in the progress of the principal plot Sa1h. 324 and 325
 
आरम्भ/ आ-रम्भ m. haste , speed
 
आरम्भ/ आ-रम्भ m. effort , exertion
 
आरम्भ/ आ-रम्भ m. pride
 
आरम्भ/ आ-रम्भ m. killing , slaughter (erroneous for आलम्भSee. Zachariae , Beitrge , p.20 , l. 9) L.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/आरम्भ" इत्यस्माद् प्रतिप्राप्तम्