"उ" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) (re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः ५०:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''उ-'''¦ शब्दे भ्वादि॰ अक॰ आ॰ अनिट्। अवते औष्ट। उवे ओताओषीष्ट ओष्यते औष्यत। अवनम् उतः। <br>“उवे अम्बसुलाभिके यथेवाङ्ग भविष्यति” ऋ॰ <br><br>१० , <br><br>८६ , <br><br>७ ।
 
'''उ'''¦ अव्य॰ उ--क्विप् न तुक्। <br><br>१ सम्बोधने <br><br>२ कोपवचने, <br><br>३ अनुक-म्पायां, <br><br>४ नियोगे (अवधारणे) <br>“उमेति मात्रा तपसेनिषिद्धा पश्चादुमाख्यां सुमुखी जगाम” कुमा॰। <br>“उदुष्य देवः सविता स, वाय” ऋ॰ <br><br>२ , <br><br>३८ , <br><br>१ । <br>“उपो रुरुचेयुवतिर्न योषा” ऋ॰ <br><br>७ , <br><br>७७ , <br><br>१ । <br>“वेत्थो यथेमं लोकंपुनरापद्यन्त इति” वृह॰ उ॰। <br>“एष उ एवासाधु कर्म्मकारयति तम्” श्रुतिः <br><br>५ अङ्गीकारे <br><br>६ प्रश्ने च” हेमच॰ <br><br>७ पा-दपूरणे। अतति सातत्येन तिष्ठति अत--डु। <br><br>८ शिवे पु॰। स्वरूपार्थे कारः उकारोऽपि शिवे <br>“अकारो विष्णुरुद्दिष्टउकारस्तु महेश्वंरः। मकारस्तु स्मृतो ब्रह्मा प्रणवस्तुत्रयार्थकः” इति ओमित्यस्य अवयवार्थनिरूपणे पुरा॰। उशब्दात् स्वरूपार्थे कारः। उकारः। पञ्चमस्वरे। स च[Page1050-b+ 38] उत्तानुदात्तस्वरितभेदेन प्रयमं त्रिधा पुनः अनुनासिकाननुनासिकभेदेन प्रत्येकं द्विधेति षट्विधः कारतकारानुत्तरस्तुह्रस्वदीर्घप्तुतभेदेन त्रिविधोऽपि प्रत्येकं प्रागुक्तभेदषट्कात्अष्टादशविधः। तस्य वर्णस्य कूण्डलिनीरूत्वादिना-ध्येयत्वमुक्तम् कामधेनुतन्त्रे यथा <br>“उकारं परमेशानि। विदुः कुण्डलिनीं स्वयम्। पीतचम्पकसङ्काशं पञ्चदेवंसदाऽमलम्। पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम्” तन्त्रान्तरे अकारोकारमकारात्मकप्रणवस्य मध्ये द्वादश-कलात्मकार्कमण्डलरूपेण अकारस्य, षोडशकलात्मकचन्द्र-मण्डलरूपेण उकारस्य, दशकलात्मकवह्निमण्डलरूपेणच मकारस्य ध्येयत्वोक्त्या अभेदोपचारात् षोडशकलात्मके, <br><br>९ चन्द्रमण्डले च तत्र मकारान्तस्यैव तन्नामतेतिबहवः। उ, इत्यस्य एकाज् निपातत्वात् प्रगृह्यसंज्ञा तेनअचि परे न सन्धिः। उ--उमेशः” सि॰ कौ॰। <br>“एष उवासाधुकर्म्म कारयति तम्” श्रुतिः। स चचादिगणीयः।
 
'''उ'''¦ <br>“उः शङ्करोवर्त्तुलाक्षो भूतःकल्याणवाचकः। अमरेशोदक्ष-कर्ण्णः षड्वक्त्रोमोहनः शिवः। उग्रःप्रभुर्धृतिर्विष्णुः विश्व-कर्म्मा महेश्वरः। शत्रुघ्नश्च कटिः पुष्टिः पञ्चमी वह्निवा-सिनी। कामघ्नः कमलावेशो मोहिनी विघ्नहृन्मही। तटसूः कुटिला श्रोत्रं पारहीनो वृषोहरः”।
 
'''उ'''¦ <br>“उकारं परमेशानि! अधःकुण्डलिनीं स्वयम्। पीतचम्पक-सङ्काशं पञ्चदेवमयंसदा। पञ्चप्राणमयं देवि! चतु-र्वर्गप्रदायकम्।
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
उ¦ The third short vowel of the Sanskrit alphabet, corresponding to the letter U, and pronounced as that is in the word full.
 
उ¦ r. 1st cl. (ङ) उङ् (उवते) To sound, to make a particular sound or noise.
 
उ¦ ind. An interjection, <br>1. of assent; <br>2. of calling; <br>3. of compas- sion; <br>4. anger; and <br>5. of command. <br>6. An expletive. m. (-उः) <br>1. A name of SIVA. <br>2. Of BRAHMA.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
उ [u], I. 1 Ā. (अवते, ऊवे, औष्ट, ओतुम्, उत)
 
To sound, make a noise.
 
To roar, bellow (as a bull &c.). -II 5 P. (उनोति) Ved. To ask, demand.
 
उ [u] उं [u] कुणः [kuṇḥ], (उं) कुणः A bug.
 
उ [u] ऊ [ū] हापोहः [hāpōhḥ], (ऊ) हापोहः An additional moulding; तस्मात्तु शिल्पिभिः प्राज्ञैरूहापोहान् न योजयेत् (Mānasāra 7.268-9)
 
उः [uḥ], 1 N. of Śiva, the second of the three syllables in ओम्; see अ.
 
N. of Brahmā.
 
The orb of the moon; cf. also उर्गौरीपतिरुः कालः सेतुर्नाथः परायणः । नारदो$र्को$निलः पाशी मार्कण्डेयो$थ रावणः ॥ Ek. -ind.
 
As a particle used expletively; उ उमेशः Sk.
 
An interjection of: (a) calling; उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम Ku.1.26; (b) anger; (c) compassion; (d) command; (e) acceptance; (f) interrogation; उ मेति मात्रा तपसो निषिद्धा Ku.1.26. (g) wonder; यत्सन्निधावहमु खाण्डवमग्नये$दाम् Bhāg.1.15.8. or used merely as an expletive. In the Veda used as an enclitic copula implying restriction and emphasis (and, but, on the other hand, now, I ask &c.); in classical literature used chiefly with अथ (अथो), न (नो) and किम् (किमु); see these words. उ-उ or उत on the one hand-on the other hand, partly-partly.
 
उम् [um], ind. An interjection of (1) anger; (2) interrogation; (3) promise or assent; (4) cordiality or pacification.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
उ the fifth letter and third short vowel of the alphabet , pronounced as theuinfull.
 
उ ind. an interjection of compassion , anger L.
 
उ ind. a particle implying assent , calling , command L.
 
उ ind. an enclitic copula used frequently in the वेदs
 
उ ind. (as a particle implying restriction and antithesis , generally after pronominals , prepositions , particles , and before नुand सु, equivalent to) and , also , further
 
उ ind. on the other hand (especially in connexion with a relative e.g. य उ, he on the contrary who etc. ) This particle may serve to give emphasis , like इद्and एव, especially after prepositions or demonstrative pronouns , in conjunction with नु, वै, हि, चिद्, etc. ( e.g. अयम् उ वाम् पुरुतमो.. जोहवीति[ RV. iii , 62 , 2 ] , this very person [your worshipper] invokes you etc. ) It is especially used in the figure of speech called Anaphora , and particularly when the pronouns are repeated( e.g. तम् उ स्तुष इन्द्रम् तम् गृणीषे[ RV. ii , 20 , 4 ] , him I praise , इन्द्र, him I sing). It may be used in drawing a conclusion , like the English " now "( e.g. तद् उ तथा न कुर्यात्[ S3Br. v , 2 , 2 , 3 ] , that now he should not do in such a manner) , and is frequently found in interrogative sentences( e.g. क उ तच् चिकेत[ RV. i , 164 , 48 ] , who , I ask , should know that?) पाणिनिcalls this particle उञ्to distinguish it from the interrogative उ. In the पद-पाठit is written ऊम्. In the classical language उoccurs only after अथ, न, and किम्, with a slight modification of the sense , and often only as an expletive(See. किम्)
 
उ ind. उ- उor उ- उत, on the one hand - on the other hand
 
उ ind. partly - partly
 
उ ind. as , well - as.
 
उ cl.5 P. उनोति(See. व्य्-उRV. v , 31 , 1 ): cl.2 A1. (1. sg. उवेRV. x , 86 , 7 ): cl.1 A1. अवतेDha1tup. ; to call to , hail; to roar , bellow(See. also ओ-त= आ-उत).
 
उ m. N. of शिव
 
उ m. also of ब्रह्मन्L.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्