"शैशव" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
(re)add sanskritnlp.dictionary.BabylonDictionary@16c069df, sanskritnlp.dictionary.BabylonDictionary@2bec854f, sanskritnlp.dictionary.BabylonDictionary@31edaa7d, sanskritnlp.dictionary.BabylonDictionary@26adfd2d
पङ्क्तिः १६:
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
 
== वाचस्पत्यम् ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
'''शैशव'''¦ न॰ शिशोर्भावः अण्। शिशुकाले अवस्थाभेदे अमरः
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
शैशव¦ n. (-वं) Childhood, pupilage, the period under sixteen. E. शिशु a child, अण् aff.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
शैशवम् [śaiśavam], [शिशोर्भावः अण्] Childhood, infancy (period under sixteen); शैशवात् प्रभृति पोषितां प्रियाम् U.1.45; शैश- वे$भ्यस्तविद्यानाम् R.1.8.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
शैशव mfn. (fr. शिशु)childish Viddh.
 
शैशव m. a patr. , Prav.
 
शैशव m. ( pl. )N. of a people MBh.
 
शैशव n. childhood , infancy , pupilage , the period under age( i.e. under sixteen) Mn. MBh. etc.
 
शैशव n. childishness , stupidity Prasannar.
 
शैशव n. N. of various सामन्s A1rshBr.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
"https://sa.wiktionary.org/wiki/शैशव" इत्यस्माद् प्रतिप्राप्तम्