"उ" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः ३३:
 
उ, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् । रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं । पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः । इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥ (“उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम” ॥ इति कुमारे । १ । २६ ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्