"उ" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः ३७:
 
उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति । अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥ (“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
उम्, व्य, (उङ् शब्दे + डुम् ।) रोषः । अङ्गीकारः । प्रश्नः । इति मेदिनी ॥ क्रोधवर्जितः । इति शब्द- रत्नावली ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/उ" इत्यस्माद् प्रतिप्राप्तम्