"ई" इत्यस्य संस्करणे भेदः

(लघु) बॉट: ca, en, fr, hi, hu, ja, mg, ne, nl, ta, zh जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
पङ्क्तिः ६:
ई दीर्घ ईकारः । चतुर्थस्वरवर्णः । अस्योच्चारणस्थानं तालु । (स च दीर्घः द्विमात्रत्वात् त्रिमात्राश्रय- त्वात् प्लुतश्च भवति ।) (विस्तृतिस्त ह्रस्वैकारे द्रष्टव्या ।) “ईकारं परमेशानि स्वयं परमकुण्डली । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ॥ पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा” ॥ इति कामधेनुतन्त्रम् । (वङ्गीयभाषायां ।) तस्य लेखनप्रकारो यथा । “ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः । अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा ॥ शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्ध्वगता पुनः । चन्द्रसूर्य्याग्निरूपा सा मात्राशक्तिः प्रकीर्त्तिता” ॥ इति वर्णेद्धारतन्त्रम ॥ * ॥ अस्य नामानि यथा, -- “ई स्त्रीमूत्तिर्म्महामाया लोलाक्षी वामलोचनम् । गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ विष्णुर्लक्ष्मीः प्रहासश्च वाग्विशुद्धः परापरः । कालोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥ शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी । वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥ पावकः कोटरः कीर्त्तिर्मोहनी कालकारिका ॥ कुचद्वन्द्वं तर्ज्जनी च शान्तिस्त्रिपुरसुन्दरी” ॥ इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य वामचक्षुषि स्थानम् । यथा, मातृकान्यासधृत- मन्त्रे । “इं नमो दक्षिणचक्षुषि ईं नमो वाम- चक्षुषि ।)
 
ई, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने । खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं- अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः । “न हि तरणिरुदीते दिक् पराधीनवृत्तिः” । इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै- श्चिन्न मन्यते । इति दुर्गादासः ॥
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ई, ल, कान्तौ । गतौ । व्याप्तौ । क्षेपे । प्रजने । खादने । इति कविकल्पद्रुमः ॥ (अदां-परं-सकं- अकं च-अनिट् ।) कान्तिरिच्छा । प्रजनो गर्भ ग्रहणं इत्यर्थः । ल एति गौः गर्भं गृह्णाति इत्यर्थः । “न हि तरणिरुदीते दिक् पराधीनवृत्तिः” । इति गणकृता नित्यत्वादात्मनेपद । धातुरयं कै- श्चिन्न मन्यते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ई, ङ य, गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं- सकं -अनिट् ।) ङ य ईयते । इति दुर्गादासः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ई, व्य विषादः । अनुकम्पा । इति मेदिनी ॥ क्रोधः । दुःखभावनं । प्रत्यक्षं । सन्निधिः । इति हेम- चन्द्रः ॥ (सम्बोधनम् ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ईः, पुं, कन्दर्पः । इति त्रिकाण्डशेषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
ईः, स्त्री, (अस्य विष्णोः पत्नी । ङीप् ।) लक्ष्मीः । इति विश्वमेदिन्यौ ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== वाचस्पत्यम् ==
Line ४४ ⟶ ३२:
 
'''ई'''¦ <br>“ईकारं परमेशानि स्वयं परमकुण्डलीम्। ब्रह्मावष्णु-मयं वर्णं तथा रुद्रमयंसदा। पञ्चदेवमयंवर्णं पीतविद्युल्लताकृतिम्। चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयंसदा”। [Page1599-a+ 35]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line ५५ ⟶ ४१:
 
ई¦ r. 2nd cl. (एति) <br>1. To go. <br>2. To pervade. <br>3. To conceive or become pregnant. <br>4. To desire. <br>5. To throw or direct. <br>6. To eat. This root is not generally admitted, though it occurs in composition, as with उत् (उदीते) To appear. r. 4th cl. (ङ) ईङ् (ईयते) To go.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ८८ ⟶ ७२:
 
This, here (एनम्).
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line १०५ ⟶ ८७:
 
ई for इ. See. 5. इ.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
 
== Purana Encyclopedia ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> īrin .............................................. p634<br> īśānādhyuṣita ............................ p297<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana Encyclopedia]][[वर्गः:संस्कतशब्दाः]]
 
== Mahabharata Cultural Index ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}}
 
<br> īrin .............................................. p634<br> īśānādhyuṣita ............................ p297<br>
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index]][[वर्गः:संस्कतशब्दाः]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[ca:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[en:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[fr:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[hi:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[hu:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
[[ja:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[mg:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[ne:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
[[nl:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williams]]
[[ta:ई]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Purana Encyclopedia]][[वर्गः:संस्कतशब्दाः]]
[[zh:ई]]
[[वर्गः:संस्कतशब्दाः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index]][[वर्गः:संस्कतशब्दाः]]
[[वर्गः:संस्कतशब्दाः]]
"https://sa.wiktionary.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्