"प्रशम" इत्यस्य संस्करणे भेदः

(लघु) बॉट: hi:प्रशम, pl:प्रशम जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन
 
पङ्क्तिः ५:
 
प्रशमः, पुं, (प्रशमनमिति । प्र + शम् + भावे घञ् ।) शमता । उपशमः । यथा, -- “एतानि दशपापानि प्रशमं यान्तु जाह्नवि ! ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च हरिवंशे । ९८ । ८१ । “स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]
 
== वाचस्पत्यम् ==
Line १२ ⟶ १०:
 
'''प्रशम'''¦ पु॰ प्र + शम--घञ् न वृद्धिः। <br><br>१ शान्तौ <br><br>२ निवृत्तौ च। प्रशाम्यति प्र + शम--अच् गौरा॰ ङीष्। <br><br>३ अप्सरोभेदे स्त्रीमा॰ अनु॰ <br><br>१९ अ॰। <br><br>४ रन्तिदेबस्य पुत्रेपु॰ भान॰ <br><br>९ । <br><br>२४ । <br><br>२५
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
== शब्दसागरः ==
Line १९ ⟶ १५:
 
प्रशम¦ m. (-मः) <br>1. Calmness, tranquillity, composure. <br>2. Assuagement, appeasement. <br>3. Abatement, extinction. E. प्र, शम् to pacify, अच् or घञ् affix.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
 
== Apte ==
Line ३४ ⟶ २८:
 
Pacification, appeasement; प्रशमोपन्यसनं वृथा मम Śi.16.51.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]
 
== Monier-Williams ==
Line ४४ ⟶ ३६:
प्रशम/ प्र- m. N. of a son of आनक-दुन्दुभिand शान्ति-देवBhP.
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
 
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःशब्दसागरः]]
[[hi:प्रशम]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरःApte]]
[[pl:प्रशम]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
"https://sa.wiktionary.org/wiki/प्रशम" इत्यस्माद् प्रतिप्राप्तम्