"संस्कृतशब्दकोशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
(अ) = not<br>
(अंकुश) = a goad (metal stick used to control elephants)<br>
(अंकुशधारिणम्अंकुशधारी) = the one bearing the weapon `ankusha' with which the elephant is controlled<br>
(अंगण) = field<br>
(अंगसंगिनौ) = with<br>
पङ्क्तिः १५:
(अंश) = part, angle<br>
अधिदैवतं = called अधिदैव<br>
अधिप = king, chief, protector<br>
अधिपति = lord, in-charge<br>
अधिभुत = the principle of objective existence<br>
अधिभूतं = the material manifestation<br>
पङ्क्तिः २४:
अधियज्ञः = the Supersoul<br>
अधिवास = dwelling<br>
अधिष्ठान = seat, abode, throne<br>
अधिष्ठानं = sitting place<br>
अधिष्ठाय = being so situated<br>
पङ्क्तिः ३६:
अध्ययन = study<br>
अध्ययनैः = or Vedic study<br>
अध्यक्शेण = by, superintendencewith presidence<br>
अध्यात्मआध्यात्म = the principle of self<br>
अध्यात्मंआध्यात्मं = transcendental<br>
अध्यात्मविद्याआध्यात्मविद्या = spiritual knowledge<br>
अध्यापयितुम = to teach (infinitive of causative of adhi+i, to study)<br>
अध्यापिका = (f) lady teacher<br>
पङ्क्तिः ५२:
अनन्त = infinite, a name of Vishnu<br>
अनन्तं = unlimited<br>
अनन्तः = Anantainfinite<br>
अनन्तरं = after, later<br>
अनन्तरूप = O unlimited form<br>
अनन्तरूपं = unlimited form<br>
"https://sa.wiktionary.org/wiki/संस्कृतशब्दकोशः" इत्यस्माद् प्रतिप्राप्तम्