"व" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः ३६:
 
वम्, क्ली, (वा ल गमनहिंसयोः + कः ।) प्रचेताः । इति मेदिनी । वे, १ ॥ वरुणबीजम् । इति तन्त्रम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
 
वः, पुं, (वानमिति । वा + भावे घः ।) सान्त्व- नम् । (वाति गच्छतीति । वाल गमने + कः ।) वायुः । वरुणः । इति मेदिनी । वे, १ ॥ बाहुः । मन्त्रणम् । कल्याणम् । बलवान् । वसतिः । वरुणालयः । इति शब्दरत्नावली ॥ शार्द्दूलः । वस्त्रम् । शालूकः । वन्दनम् । इति नानैकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः]]
"https://sa.wiktionary.org/wiki/व" इत्यस्माद् प्रतिप्राप्तम्