यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वका, स्त्री, गङ्गाचिल्ली । यथा, -- “गङ्गाचिल्ली तु देवट्टी विश्वका जलकुक्कुटी ।” इति हारावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वका¦ f. (-का) A sort of gull, (Larus ridibundus.) “गाङ्गचिल् इति भाषा |” E. विश्व all, कै to cry, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वका [viśvakā], The Gangetic kite; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=विश्वका&oldid=271760" इत्यस्माद् प्रतिप्राप्तम्