यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख¦ Adj. Facing all sides.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख/ विश्व-तो--मुख mfn. ( श्वतो-)facing all sides , one whose face is turned everywhere RV. AV. MBh. etc.

विश्वतोमुख/ विश्व-तो--मुख m. N. of the sun MBh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख पु.
एक गार्हपत्य एवं चार महावेदियों वाला एक सोमयाग, युधि, 153।

"https://sa.wiktionary.org/w/index.php?title=विश्वतोमुख&oldid=480278" इत्यस्माद् प्रतिप्राप्तम्