संस्कृतम् सम्पाद्यताम्

  • विश्वं, जगत्, भुवनं, लोकः, चराचरं, त्रिविष्टपं, अखिलं जगत्, त्रिलोकी।

नाम सम्पाद्यताम्

  • विश्वं नाम प्रपंचः, जगत्, त्रैलोक्यम्।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • कृष्णं वन्दे जगत् गुरुम्।
  • विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात्।
  • सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्।
विश्वं नारायणं देवमक्षरं परमं पदम्॥

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्, क्ली, (विशति स्वकारणमिति । विश प्रवे- शने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।) जगत् । इति मेदिनी । वे, २३ ॥ (यथा, भागवते । ३ । १० । १२ । “विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥”) शुण्ठी । (अस्य पर्य्यायो यथा, -- “विश्वं महौषधं शुण्ठी नागरं विश्वभेषजम् ॥” इति वैद्यकरत्नमालायाम् ॥ “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेजम् । ऊषणं कटुभद्रञ्च शृङ्गबेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) बोलम् । इति राजनिर्घण्टः ॥

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--false; like a serpent in rope, and water in the desert, etc. वा. १०४. ३९.

"https://sa.wiktionary.org/w/index.php?title=विश्वम्&oldid=506978" इत्यस्माद् प्रतिप्राप्तम्