यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Clinging or adhering to closely.
2. In contact with. E. वि before षञ्ज् to embrace, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त [viṣakta], p. p.

Fixed firmly or closely.

Adhering or clinging closely to.

Hung or suspended on; विटप- विषक्तजलार्द्रवल्कलेषु Ś.1.32.

Caused, produced; विषक्त- स्तीव्रेण व्रणितहृदयेन व्यथयता U.4.3.

Occupied, engaged; विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् Mb.3.21.13.

Spread, extended over.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषक्त/ वि-षक्त mfn. hung to or on or upon , hung or suspended to , hanging or sticking on or in , firmly fixed or fastened or adhering to( loc. ) AV. etc.

विषक्त/ वि-षक्त mfn. turned or directed towards( loc. or comp. ) MBh. Ka1v. etc.

विषक्त/ वि-षक्त mfn. spread or extended over( loc. ) Ja1takam.

विषक्त/ वि-षक्त mfn. ( ifc. )dependent on Das3.

विषक्त/ वि-षक्त mfn. produced , implanted Uttarar.

विषक्त/ वि-षक्त mfn. stopped , interrupted (said of a cow that has ceased to give milk) RV. i , 117 , 20

"https://sa.wiktionary.org/w/index.php?title=विषक्त&oldid=273346" इत्यस्माद् प्रतिप्राप्तम्