यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमम्, त्रि, असमानम् । यथा, मनुः । “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥” इति दायतत्त्वम् ॥ (सङ्कटः । यथा, गीतायाम् । २ । २ । “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥” अनतिक्रमणीयः । यथा, साहित्यदर्पणे । १० । “का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलो लोके ॥”)

विषमम्, क्ली, पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः ॥ यथा, -- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” इति छन्दोमञ्जर्य्यां प्रथमस्तवकः ॥ वर्गमूलोक्तोर्द्ध्वरेखा । यथा, -- “त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते त्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् । पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं फलं पङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥” इति लीलावती ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । “यद्वारब्धस्य वैकल्यं अनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥” उदाहरणम् । “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)

विषमः, पुं, अयुग्मराशिः । स तु मेषः मिथुनः सिंहः तुला धनुः कुम्भश्च । यथा, -- “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ तालविशेषः । यथा, सङ्गीतदामोदरे । “चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः । पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते ॥ लचतुष्कं गणौ पूर्णे खण्डे बिन्दुद्वयं गुरुः । यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत् ॥” (जठराग्निविशेषः । यथा, -- “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमि- त्तजान् ॥” इति वैद्यकरुग्विनिश्चये मन्दाग्न्यधिकारे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम¦ त्रि॰ विगतो विरुद्धो वा समः।

१ असमे

२ अयुग्मे(वियोड)

३ उन्नतानते

४ दारुणे

५ सङ्कटे च
“भिन्नचिह्न-चतुष्पादं विषमं परिकीर्त्तितम्” इत्युक्ते

६ पद्यभेदे न॰।
“ओजोथ युग्मं विषमः समश्च” ज्यो॰ त॰ उक्ते

७ मेषमिथुना-द्यसमराशौ पु॰।

८ तालभेदे पु॰
“चतुर्विधः परिज्ञेयस्तालःकङ्कणनामकः। पूर्णः

१ खण्डः

२ सम

३ श्चैव विषम

४ श्चैवकथ्यते। नचतुष्कं गलौ पूर्णे

१ खण्डे

२ विन्दुद्वयं गुरुः। यगणस्तु समे ज्ञेयस्तमयट्गणो विषमे भवेत्” सङ्गीत॰। विषमादागतः विषमय, रूप्यप्, विषमरूप्य छ, विषमीयविषमादायते त्रि॰ सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम¦ mfn. (-मः-मा-मं)
1. Difficult, (of access,) rough, uneven.
2. Diffi- cult, &c., (of comprehending,) as a book.
3. Painful, difficult, troublesome. (in general.)
4. Odd, (in numbers.)
5. Unparalleled, unequalled.
6. Wicked, dishonest.
7. Fearful, frightful, awful.
8. Irregular, unequal.
9. Adverse, unpropitious. n. (-मं)
1. Difficulty, pain.
2. Unevenness, inequality.
3. Oddness, (in numeration.)
4. An inaccessible place, a thicket, a precipice.
5. (In rhetoric.) Description of unusual or incompatible cause and [Page676-a+ 60] effect. E. वि privative or contra-indicative, before सम even, smooth, equal, &c. and स after the इ of the prefix, changed to ष |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम [viṣama], a. [विगतो विरुद्धो वा समः]

Uneven, rough, rugged; पथिषु विषमेष्वप्यचलता Mu.3.3; व्यालाकीर्णाः सुविषमाः Pt.1.64; Me.19.

Irregular, unequal; तोषं ततान विषमग्रथितो$पि भागः Māl.9.44.

Odd, not even.

Difficult, hard to understand, mysterious; विषमो$पि विगाह्यते नयः Ki.2.3; विषमाः कर्मगतयः Pt.4.5.

Impassable, inaccessible; Ki.2.3; भ्रान्तं देशमनेकदुर्गविषमम् Bh.3.5.

Coarse, rough.

Oblique; ईषत्तिर्यग्वलन- विषमम् Māl.4.2.

Painful, troublesome; कान्ताविश्लेषदुःख- व्यतिकरविषमे यौवने विप्रयोगः Bh.3.16; H.4.3.

Very strong, vehement; व्यनक्त्यन्तस्तापं तदयमतिधीरो$पि विषमम् Māl.3.9.

Dangerous, fearful; सर्वंकषः कषति हा विषमः कृतान्तः Mv.5.56; Mk.8.1,27; Mu.1.18; 2.2.

Bad, adverse, unfavourable; येन च हसितं दशासु विषमासु Pt.4.16.

Odd, unusual, unparalleled.

Dishonest, artful.

Intermittent (as fever).

Wicked.

Different.

That which cannot be equally divided; अजाविकं सैकशफं न जातु विषमं भजेत् Ms.9.119.

Unsuitable, wrong; Suśr.

मः N. of Viṣṇu.

(In music) A kind of measure.

मम् Unevenness.

Oddness.

An inaccessible place, precipice, pit &c.

A difficult or dangerous position, difficulty, misfortune; सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि Bh.2.97; कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् Bg.2.2.

Rough or uneven ground.

N. of a figure of speech in which some unusual or incompatible relation between cause and effect is described; (said to be of four kinds; see K. P. Kārikās 126 and 127).

A kind of stanza or verse; भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम्. -मम् ind. Unequally, unevenly, unfairly, dangerously &c. -Comp. -अक्षः, -ईक्षणः, -नयनः, -नेत्रः, -लोचनः epithets of Śiva. -अन्नम् unusual or irregular food.-अवतारः descent on uneven ground, perhaps also 'undertaking or embarking in an adventure'; V.1.-आयुधः, -इषुः, -शरः epithets of the god of love; उन्मिमील विशदं विषमेषुः Śi.1.72.

कर्णः a quadrangle or tetragon with unequal diagonals.

the hypotenuse of a right-angled triangle. -कर्मन् (in maths.) the finding of two quantities when the difference of their squares is given and either the sum or the difference of the quantities (Colebrooke). -कालः an unfavourable season.-चक्रवालम् (in maths). an ellipse. -चतुरस्रः, -चतुर्भुजः an unequal quadrilateral figure; trapezium. -छदः the tree सप्तपर्ण q. v. -छाया the shadow of the gnomon at noon. -ज्वरः remittent fever; दोषो$ल्पो$हितसंभूतो ज्वरो- त्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषम़ज्वरम् ॥ -त्रिभुजः a scalene triangle. -पत्रः the Saptaparṇa tree; विषम- पत्रमहीरुहसंभवम् Rām. ch.4.68. -बाणः N. of the god of love; also विषमविशिखः, -शरः. -लक्ष्मी f. ill-luck. -विभागः unequal distribution (of property). -वृत्तम् a kind of metre with unequal Pādas. -शील a. cross-tempered, peevish, perverse. -स्थ a.

being in an inaccessible position.

being in difficulty or misfortune; विश्वामित्र- स्ततस्तां तु विषमस्तामनिन्दिताम् Mb.1.72.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषम/ वि--षम See. s.v.

विषम/ वि-षम mf( आ)n. (fr. वि+ सम)uneven , rugged , rough MBh. Hariv. Ka1v. etc.

विषम/ वि-षम mf( आ)n. unequal , irregular , dissimilar , different , inconstant Br. S3a1n3khGr2. Mn. etc.

विषम/ वि-षम mf( आ)n. odd , not even (in numbers etc. ) Var. Ka1vya7d.

विषम/ वि-षम mf( आ)n. that which cannot be equally divided (as a living sheep among three or four persons) Mn. ix , 119

विषम/ वि-षम mf( आ)n. hard to traverse , difficult , inconvenient , painful , dangerous , adverse , vexatious , disagreeable , terrible , bad , wicked( ibc. " terribly " S3is3. ) Mn. MBh. etc.

विषम/ वि-षम mf( आ)n. hard to be understood Gol. Ka1v.

विषम/ वि-षम mf( आ)n. unsuitable , wrong Sus3r. Sarvad.

विषम/ वि-षम mf( आ)n. unfair , dishonest , partial Mn. MBh.

विषम/ वि-षम mf( आ)n. rough , coarse , rude , cross MW.

विषम/ वि-षम mf( आ)n. odd , unusual , unequalled W.

विषम/ वि-षम m. a kind of measure Sam2gi1t.

विषम/ वि-षम m. N. of विष्णुMW.

विषम/ वि-षम n. unevenness , uneven or rough ground or place( सम-विषमेषु, " on even and uneven ground " S3is3. ), bad road VS. TS. S3Br. etc.

विषम/ वि-षम n. oddness (of numbers) W.

विषम/ वि-षम n. a pit , precipice Mn. MBh. etc.

विषम/ वि-षम n. difficulty , distress , misfortune MBh. R. etc.

विषम/ वि-षम n. unevenness , inequality(701938 मेणind. " unequally ") Ka1s3.

विषम/ वि-षम n. (in rhet. )incongruity , incompatibility Ka1vya7d. Prata1p. Kuval.

विषम/ वि-षम n. pl. (with भरद्-वाजस्य) , N. of सामन्s SV. A1rshBr.

विषम/ वि-षम m. or n. (?) any four-sided figure with -ununequal -didiagonals MW.

विषम/ वि-षम m. the hypotenuse of a right-angled triangle ( esp. as formed between the gnomon of a dial and the extremities of the shadow) W.

"https://sa.wiktionary.org/w/index.php?title=विषम&oldid=504516" इत्यस्माद् प्रतिप्राप्तम्