यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्, क्ली, विषुवम् । इत्यमरः ॥ (यथा, महा- भारते । ३ । १९९ । १२१ । “भवति सहस्रगुणं दिनस्य राहो- र्व्विषुवति चाक्षयमश्नुते फलम् ॥” व्यापकः । यथा, ऋग्वेदे । १ । ८४ । १० । “स्वादोरित्थाविषूवतो मध्वः पिबन्ति गौर्य्यः ॥” “विषुवत इत्थमनेन प्रकारेण सर्व्वेषु यज्ञेषु व्याप्तियुक्तस्य *** विषॢ व्याप्तौ अस्मा- दौणादिकः कुप्रत्ययः । ततो मतुप् ह्रस्वनुड्- भ्यांमतुबिति मतुप उदात्तत्वम् । अन्येषामपि दृश्यत इति संहितायां दीर्घः व्यत्ययेन मतोर्व्व- त्वम् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् नपुं।

समरात्रिन्दिवकालः

समानार्थक:विषुवत्,विषुवं

1।4।14।1।1

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्¦ न॰ विषु साम्यं दिवानिशोरत्रास्ति मतुप् मस्य वः। विषुवशब्दार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्¦ n. (-वत्) The equinoctial point. E. विषु equally, (long, the day and night,) and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् [viṣuvat], m.

The equinox.

The central day in a sacrificial session. -Comp. -दिनम्, -दिवसः the equinoctial day. -वलयम्, -वृत्तम् equator.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत्/ विषु--वत् See. below.

विषुवत् mfn. having or sharing both sides equally , being in the middle , middlemost , central RV. AitBr. TS.

विषुवत् m. the central day in a सत्त्रor sacrificial session AV. Br. S3rS.

विषुवत् m. a partic. एका-हPan5cavBr.

विषुवत् m. top , summit , vertex AV.

विषुवत् m. n. equinoctial point or equinox Ya1jn5. MBh. etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIṢUVAT : The time, when night and day are equal, is called Viṣuvat. (Viṣṇu Purāṇa, Aṁśa 2, Chapter 8).


_______________________________
*4th word in left half of page 869 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषुवत् न.
मध्य बिन्दु (विषुवति द्वितीयं निधनम् उपयन्ति), भा.श्रौ.सू. 8.19; गवामयन अर्थात् वार्षिक-यज्ञ-मध्यस्थित सोम-दिवस। जिस साम का गायन होता है वह ‘एकविंशस्तोम’ कहलाता है।

"https://sa.wiktionary.org/w/index.php?title=विषुवत्&oldid=480284" इत्यस्माद् प्रतिप्राप्तम्