यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मयः, पुं, (वि + स्मि + “एरच् ।” इत्यच् ।) आश्चर्य्यम् । तत्पर्य्यायः । अहो २ ही ३ । इत्यमरः ॥ “अन्यदद्भुतशब्दे द्रष्टव्यम् । ‘अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः । पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ॥’ इति भावरसयोः पर्य्यायत्वं अद्भुतस्य विस्मय- स्थायिभावात्मकत्वात् ।” इति भरतः ॥ * ॥ तस्य लक्षणम् । यथा, -- “विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु । विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥” इति साहित्यदर्पणम् ॥ (अस्मात्तपःक्षयो भवति । यथा, मनुः । ४ । २३७ । “यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ॥”) दर्पः । इति मेदिनी ॥ सन्देहः । इति शब्द- रत्नावली ॥ (विगतः स्मयो गर्व्वो यस्येति । नष्टगर्व्वे, त्रि । यथा, भागवते । ३ । १७ । ३० । “तं वीरमारादभिपद्य विस्मयः शयिस्यसे वीरशये श्वभिर्वृतः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मय पुं।

अद्भुतरसः

समानार्थक:विस्मय,अद्भुत,आश्चर्य,चित्र,अहह

1।7।19।2।1

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मय¦ पु॰ वि + स्मि--अच्।

१ आश्चर्य्ये अमरः।

२ अद्भुत-स्थायिभावके रसभेदे सा॰ द॰।
“विविधेषु पदार्थेषु लोक-सीमातिवर्त्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदा-हृतः” सा॰ द॰।

३ दर्पे मेदि॰

४ सन्देहे शब्दर॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मय¦ m. (-यः)
1. Wonder, surprise, astonishment, (wonder or admira- tion considered as the feeling giving rise to the Adbhuta Senti- ment.)
2. Pride, arrogance.
3. Doubt, uncertainty. E. वि before, स्मि to smile, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मयः [vismayḥ], 1 Wonder, surprise, astonishment, amazement; पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् R.1.5.

Astonishment or wonder, being the feeling which produces the adbhuta sentiment; S. D. thus defines it: विविधेषु पदार्थेषु लोकसीमातिवर्तिषु । विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥ 27.

Pride, arrogance; तपः क्षरति विस्मयात् Ms.4.237.

Uncertainty, doubt. -Comp. -आकुल, -आविष्ट a. astonished, struck with wonder. -पदम् a matter of astonishment; मधुस्फीता वाचः परमममृतं निर्मितवतस्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् Śiva mahimna 3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मय/ वि--स्मय mfn. (for 2. See. वि-स्मि)free from pride or arrogance BhP. S3is3.

विस्मय/ वि-स्मय m. (for 2. See. p. 953 , col. 1) wonder , surprise , amazement , bewilderment , perplexity (in rhet. one of the स्थायि-भावs See. ) MBh. Ka1v. Das3ar.

विस्मय/ वि-स्मय m. pride , arrogance Mn. BhP.

विस्मय/ वि-स्मय m. doubt , uncertainty W.

"https://sa.wiktionary.org/w/index.php?title=विस्मय&oldid=276622" इत्यस्माद् प्रतिप्राप्तम्