यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मितः, त्रि, (वि + स्मि + क्तः ।) विस्मयान्वितः । यथा, -- “महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः । संपरिष्वजत व्यक्तं ते प्रणेमुर्म्महेश्वरम् ॥ ततस्तदद्भुततमं दृष्ट्वा सर्व्वगणेश्वराः । सुविस्मितास्तदा सन्तः किमिदं चिन्तयन्निति ॥ विस्मितांस्तान् गणान् दृष्ट्वा शैलादिर्योगिनांवरः । प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपः ॥ विस्मितामी गणा देव सर्व्व एव महेश्वर । महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥” इति वामने ६४ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मित¦ पु॰ वि + स्मि--क्त। विस्मययुक्ते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मित¦ mfn. (-तः-ता-तं)
1. Astonished, surprised.
2. Proud. E. वि, स्मि to smile, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मित [vismita], p. p.

Astonished, surprised, amazed, wonder-struck.

Disconcerted.

Proud; दृप्तं संख्ये द्विपबलाद्वयसा चापि विस्मितम् Mb.7.27.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मित/ वि-स्मित mfn. amazed , surprised , perplexed MaitrUp. MBh. etc.

विस्मित/ वि-स्मित mfn. wondered at , surprising R. BhP.

विस्मित/ वि-स्मित mfn. proud , arrogant BhP.

विस्मित/ वि-स्मित n. and f( आ). a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=विस्मित&oldid=276717" इत्यस्माद् प्रतिप्राप्तम्