यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायः, [स्] क्ली पुं, आकाशः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० । “कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥” त्रि, महान् । यथा, निरुक्ते । ४ । १५ । “विहा- यसस्तेभिरिन्द्रम् ।” “विहायसो महान्तः ॥” इति यास्कः ॥ यथा च निघण्टुटीकायाम् । ३ । ३ । १२ । “विहायाः । वहिहाधाञ्भ्यश्छन्दसि । उणा० ४ । २१५ । इति जहातेर्जिहीतेर्व्वा बाहुलकात् षुगभावेऽपि युगागमो निपात्यते ॥” यथा, ऋग्वेदे । ४ । ११ । ४ । “तद्वाजी वाजंभरो विहायाः ।” “विहायाः महान् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायस् पुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।3।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

विहायस् पुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।1

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

विहायस् पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।1।5

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायस्¦ पु॰ न॰ वि + हय--असुन् नि॰ वृद्धिः।

१ आकाशे

२ पक्षिणि पु॰ अमरः। स्वार्थे अच्। विहायसमप्या-काशे न॰ खगे पु॰। आदन्तमव्ययम् आकाशे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायस्¦ mn. (-याः-यः) The sky or atmosphere. m. (-याः) A bird. E. वि before हय् to go, causal form, aff. असुन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायस् [vihāyas], m., n. Sky, atmosphere; गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशभिरिवावतेने Ki.16.43. -m. A bird; अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः N.3.99.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहायस्/ वि--हायस् ( वि-) mfn. (for 2. , from which perhaps it is scarcely separable See. वि-हा)vigorous , active , mighty RV. AV. TA1r. ( accord. to Sch. = महत्, वञ्चनवत्, व्याप्तृ, विविध-गमन-युक्त).

विहायस्/ वि-हायस् mn. (for 1. See. p. 953 , col. 2) the open space(See. वि-यत्) , air , sky , atmosphere Mn. MBh. etc. (also 703167 सः-स्थलीf. or 703167.1 सस्-तलn. ; instr. सा, " through the sky ")

विहायस्/ वि-हायस् m. a bird Kautukas.

"https://sa.wiktionary.org/w/index.php?title=विहायस्&oldid=504538" इत्यस्माद् प्रतिप्राप्तम्