यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहितः, त्रि, (वि + धा + क्तः ।) विधेयः । यथा, “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥” इति प्रायश्चित्ततत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहित¦ त्रि॰ वि + धा--क्त।

१ कृते विधिना

२ बोधिते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहित¦ mfn. (-तः-ता-तं)
1. Placed, deposited.
2. Improper, unsuitable, unfit.
3. Done, acted, made.
4. Appointed, fixed.
5. Constructed, framed.
6. Distributed, apportioned.
7. Furnished with.
8. Proper to be done. n. (-तं) A command. E. वि, धा to have, aff. क्त; or वि priv., हित applicable.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहित [vihita], p. p.

Done, performed, made, acted.

Arranged, fixed, settled, appointed, determined.

Ordered, prescribed, decreed; विहिता व्यङ्गिता तेषाम् Pt. 1.21.

Framed, constructed.

Placed, deposited.

Furnished with, possessed of.

Fit to be done.

Distributed, apportioned. (See धा with वि). -तम् An order, a command, decree; परतो दैवविहितायत्तम् Pt.1.-Comp. -क्षण a. intent upon. -प्रतिषिद्ध a. enjoined and prohibited.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहित/ वि--हित mfn. (for See. under वि-धा)improper , unfit , not good W.

विहित/ वि-हित See. s.v.

विहित/ वि-हित mfn. (fr. , वि-1. धा, p.967 ; for 1. वि-हितSee. p. 953 , col. 2) distributed , divided , apportioned , bestowed , supplied etc.

विहित/ वि-हित mfn. put in order , arranged , determined , fixed , ordained , ordered RV. etc.

विहित/ वि-हित mfn. prescribed , decreed , enjoined Gr2S3rS. Mn. MBh. etc.

विहित/ वि-हित mfn. destined or meant for( nom. ) MBh.

विहित/ वि-हित mfn. contrived , performed , made , accomplished , done Mn. MBh. etc.

विहित/ वि-हित mfn. supplied , endowed , furnished with or possessed of( instr. ) MBh. R. (See. सु-विहित)

विहित/ वि-हित n. an order , command , decree Pan5cat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहित न.
(वि + धा + क्त) (यज्ञ का) विभाजित भाग, भा.श्रौ.सू. 3.15.6 (यत्र क्व च यज्ञस्य विहितं ब्रह्मणि एव तावद्यज्ञो भवति)। विहृ अगिन् को लेना एवं अन्य अंगीठियों (धिष्णाओं) में ले जाना, जैसा कि आगनीध्र के लिए ‘प्रैष’ में आज्ञा दी जाती है ‘अगनीद् अगनीन् विहर’, का.श्रौ.सू. 9.7.5।

"https://sa.wiktionary.org/w/index.php?title=विहित&oldid=480307" इत्यस्माद् प्रतिप्राप्तम्