यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचिः, पुं, स्त्री, (वयति जलं तटे वर्द्धयतीति । वे + “वोञो डिच्च ।” उणा० ४ । ७२ । ईचिः । स च डित् ।) तरङ्गः । इत्यमरः ॥ (यथा, रघुवंशे । १ । ४३ । “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणम् ॥”) स्वल्पतरङ्गः । अवकाशः । सुखम् । इति मेदिनी । चे, १० ॥ अल्पः । इति हेमचन्द्रः ॥ किरणः । इति जटाधरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि स्त्री-पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।4

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि(ची)¦ पुंस्त्री॰ वे--डीचि स्त्रीत्वे वा ङीप्।

१ तरङ्गेअमरः

२ अवकाशे

३ सुखे मेदि॰।

४ अल्पे हेमच॰।

५ कि-रणे च जटाध॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि¦ mf. (-चिः-चिः or ची)
1. A wave.
2. A small or rippling wave.
3. Pleasure, delight, happiness.
4. Leisure, interval, rest.
5. A ray of light.
6. Small, little.
7. Thoughtlessness. E. वेञ् to weave, Una4di aff. ईचि, and the radical vowel rejected.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचिः [vīciḥ], m., f., -वीची [Uṇ.4 72]

A wave; समुद्रवीचीव चलस्वभावाः Pt.1.194; U.3.2; R.6.56;12.1; Me.28.

Inconstancy, thoughtlessness.

Pleasure, delight.

Rest, leisure; कुतो$वीचिर्वीचिस्तव यदि गता लोचनपथम् Gaṅgāṣṭaka (by Śaṁkarāchārya) 6.

A ray of light.

Little. -Comp. -क्षोभः roughness of waves; वीचिक्षोभ- स्तनितविहगश्रेणिकाञ्चीगुणायाः Me.28. -मालिन् m. the ocean.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि f. (prob. fr. वि+ 2. अञ्च्)going or leading aside or astray , aberration , deceit , seduction RV. x , 10 , 6

वीचि f. also m. ( L. )and f( ई). ( ifc. चि, or चिक)a wave , ripple Ka1v. VarBr2S. etc.

वीचि f. " wave " as N. of a subdivision of a chapter (called प्रवाह, " river ") Sadukt.

वीचि f. (prob. for अ-वीचि)a partic. hell R. ( L. also = सुख, अवकाश, स्वल्प, अल्प, आलि, किरण).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a hell. Br. IV. 2. १५०.

"https://sa.wiktionary.org/w/index.php?title=वीचि&oldid=504543" इत्यस्माद् प्रतिप्राप्तम्