यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षमर्कटिका, स्त्री, (वृक्षस्य मर्कटिका ।) जन्तु- विशेषः । काठ्विडाल इति भाषा ॥ इति केचित् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षमर्कटिका¦ f. (-का) A squirrel. E. वृक्ष a tree, मर्कट a monkey, कन् aff. of comparison.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षमर्कटिका/ वृक्ष--मर्कटिका f. " tree-monkey " , a squirrel Bhpr.

"https://sa.wiktionary.org/w/index.php?title=वृक्षमर्कटिका&oldid=279672" इत्यस्माद् प्रतिप्राप्तम्